________________
-
प्रमैयबोधिनी टीका पद ६ सू.४ सान्तरनिरन्तरोपातद्वारनिरूपणम् ९७१
सान्तरनिरन्तरोपपातद्वारवक्तव्यतामूलस्-नेरइयाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववज्जति, तिरिक्खजोणियाणं अंते ! किं संतरं उववज्जंति, निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जंति, निरंतरं पि उक्वज्जति, मणुस्साणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जंति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पि उववज्जति ? देवाणं भंते ! किं संतरं उबवज्जंति, निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जंति, निरंतरं पि उववज्जंति, रयणप्पमापुढवि नेरइयाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जंति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पि उववज्जंति, एवं जाव अहे सत्तमाए संतरं पि उववज्जति, निरंतरं पि उववज्जति, असुरकुमारा देवा णं भंते ! किं संतरं उववज्जति, निरंतरं उक्वज्जंति, गोयमा! संतरं पि उवव
जंति निरंतरं पि उबबज्जंति ? एवं जाव थणियकुमाराणं संतरं पि उबवज्जति, निरंतरं पि उववज्जति, पुढविकाइयाणं भंते ! किं संतरं उववज्जति, निरंतरं उववज्जंति ? गोयमा ! नो संतरं उववजंति, निरंतरं उववजंति, एवं जाव वणस्सइ. काइया नो संतरं उववज्जति, निरंतरं उववज्जति, बेइंदियाणं भंते ! किं संतरं उबवज्जंति, निरंतरं उववज्जति ? गोयमा ! संतरं पि उक्वज्जति, निरंतरं पि उववज्जंति, एवं जाव पंचिंदियतिरिक्खजोणिया, मणुस्लाणं भंते! किं संतरं उववज्जंति, निरंतरं उज्जति ? गोयमा ! संतरं पि उववज्जति. निरंतर થતી નથી. પણ ચ્યવન થાય છે, અર્થાત્ એ દેવ મરીને ઉપરથી નીચે આવે છે. નીચેથી ઉપર નથી જતા ૩
ચોવીસમું દ્વાર સમાપ્ત