SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका द्वि. पद २ सू.२९ सिद्धानां स्थानादिकम् ९९५ इति व्यपदेशः, 'लोयग्गथूभियत्ति वा' लोकाग्रस्तूपिका इति वा १०, लोकाग्रस्य स्तूपिकेव शिखर इव लोकाग्रेस्तूपिका इति व्यपदेशः, 'लोयग्गपडिवुज्झणा इवा' लोकाग्रपतिवाहिनी इति वा ११, लोकाग्रण प्रत्यूह्यमानत्वेन लोकाग्रप्रतिवाहिनी इति व्यपदेशः, 'सव्यपाणथूयजीवरात्तसुझावहा इवा' सर्वप्राणथूतजीवसत्यमुखावहाः इति वा १२, तत्र द्वित्रिचतुरिन्द्रियाः प्राणपद्वाच्याः, तरवो वृक्षाः, भूतपदवाच्याः, पञ्चेन्द्रियाः जीवपदवाच्याः, शेषाः जीवाः सत्त्वपदव्यपदेश्या भवन्ति. तथाचोक्तम्-प्राणा द्वित्रिचतुः प्रोत्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः ज्ञेयाः, शेपाः सत्त्वाः उदीरताः ॥१॥ इति, तथा च सर्वेषां प्राणभूतजीवसत्त्वानाम् उपद्रावकत्वाभावेन मुखावहा इति सर्वप्राणभूतजीवसत्वसुखावहा इति व्यपदेशः, सा च कीदृशी ? इत्याह-'इसीपभारा णं पुढ़वी सेया' ईपत्प्राग्भारा खलु पृथिवीश्वेता-शुक्ला वर्तते, तस्या श्वेतत्यमेव औपम्येन स्फुटीकरोति'संखदलविमलसोत्थियमुणालदगरयतुसारगोक्खीरहारवण्णा' शङ्खदल विमलस्व (१०) लोकाग्रस्तूपिका-लोकाय में स्तृपिका अर्थात् शिखर जैसी। - (११) लोकाग्रप्रतिवाहिनी-लोकाय उसे वहन करता है, इस कारण (१२) सर्वप्राणभूतजीवसत्त्वसुखावहा-द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीव प्राण कहलाते हैं, वनस्पति को भूत कहते हैं, पंचेन्द्रिय प्राणी जीव तथा शेष प्राणी सत्व कहलाते हैं। कहा भी हैदो तीन और चार इन्द्रिय वाले जीव प्राण, तरु भूत, पंचेन्द्रिय जीव और शेष प्राणी सत्व कहे गए हैं।' १॥ वह सभी प्राणियों, भूतों, जीवों और सत्वों को हानि पहुंचाने के कारण उखावह है, अतएव सर्वप्राणभूतजीव सत्वसुखावहा भी कहलाती है। ___ वह ईषत्माग्भार पृथिवी श्वेत रंग की है। उसकी श्वेतता ऐसी (१०) सोय स्तूप-सायमा स्तूपि४। मर्थात् शि५२ वी. (૧૧) લેકાગ્રપ્રતિવાહિની–લકા એને વહન કરે છે એ કારણે (१२) सर्व प्राभूत सत्व सुभाषा-दीन्द्रिय, त्रीन्द्रिय, मने यतु. રિન્દ્રિય જીવ પ્રાણ કહેવાય છે, વનસ્પતિને ભૂત કહે છે. પાચ ઈન્દ્રિય પ્રાણી જીવ તથા શેપ પ્રાણી સત્વ કહેવાય છે. કહ્યું પણ છે-બે ત્રણ અને ચાર ઇન્દ્રિય વાળા જીવે પ્રાણ, વ્યસભૂત, પંચેન્દ્રિય જીવ અને શેષ પ્રાણી સર્વ કહેલાં છે. જે ૧ છે તે બધાં પ્રાણિ ભૂતો છે, અને સોને હાનિ ન પહોચડવાના કારણે સુખાવહ છે. તેથીજ સર્વ પ્રાણ ભૂત જીવ સત્વ સુખા વહા પણ કહેવાય છે. તે ઇપત્યાભાર પૃથ્વી વેત રંગની છે. તેની શ્વેતતા એવી છે જેવી
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy