SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.२५ सौधर्मदेवस्थानादिकनिरूपणम् ८८३ स वज्रपाणिः 'पुरंदरे' पुरन्दरः, अमुरादिपुरं दारयतीति पुरन्दरः, 'सयक्तू' शतक्रतूः, शतं क्रतवः-अभिग्रहविशेपाः प्रतिमाः, कार्तिकश्रेष्ठि भवापेक्षया श्रमणोपासकपञ्चमप्रतिमारूपा वा यस्यासौ शतक्रतुः 'सहस्सक्खे' सहस्राक्षः, सहस्रम् अक्षीणि यश्य सो सहस्राक्षः, अत्रेदं वोध्यस्-इन्द्रस्य पञ्चशतमन्त्रिणां सत्त्वेन तेपाश्चाक्षणामिन्द्र प्रयोजन व्याप्ततत्वेन इन्द्रसम्बन्धितया विवक्षितत्वेन इन्द्रस्य सहस्राक्षत्वं सिध्यतीति, 'मघवं' मघवान्, मघाः-महामेघाः यस्य वशे सन्ति स मघवान्, 'पागसासण' पाकशासन:-पाकनामा बलवान् रिपुः शिष्यते-आज्ञाधीनत्वं क्रियते-अनेनेति पाकशासनः, 'दाहिणलोगाहिवई' दाक्षिणाईलोकाधिपतिः, दक्षिणदिग्रूपाईलोकाधिपतिरित्यर्थः, 'बत्तीसविमाणावाससयसहस्साहिवई' द्वात्रिंशद्विमानावासशतसहस्राधिपतिः द्वात्रिंशद् विमानावासानां शतसहस्रस्य लक्षस्य, अधिपतिरिति द्वात्रिंशद् विमानावासशतसहस्राधिपतिः, 'एरावणवाहणे' ऐरावतवाहनः, ऐरावतो नाम हस्ती बाहनो यस्य आदि के पुर को विदारण करने वाला है । वह शतक्रतु है अर्थात् सौ अभिग्रहों (प्रतिमाओं) वाला है, अथवा कार्तिक श्रेष्ठी के भव की अपेक्षा से श्रावक की पांचवीं प्रतिमा रूप अभिग्रह एक सौ बार वहन किया था । वह सहस्राक्ष अर्थात् हजार नेत्रों वाला है। इसका आशय यह है कि शक्रेन्द्र के पांच सौ मंत्री होते हैं और उनके नेत्र इन्द्र के प्रयोजन के ही साधक होते हैं, इस कारण मंन्नियों के हजार नेत्र इन्द्र के ही विवक्षाविशेप से कहे गए हैं। इस अपेक्षा से इन्द्र सहस्राक्ष सिद्ध होता है । वह मघवान है अर्थात् महामेघ उसके वश में हैं। उसे पाकशासन भी कहते हैं, क्योंकि पाक नामक बलवान् शत्रु को उसने अपनी आज्ञा के अधीन किया है। यह शकेन्द्र दक्षिणार्ध लोक का अधिपति है, वत्तीस लाख विमानों का स्वामी है, શતકતુ છે અર્થાત્ સે અભિગ્રહ (પ્રતિમાઓ) વાળે છે, અથવા કાતિક શ્રેષ્ઠીના ભવનની અપેક્ષાએ શ્રાવકની પાંચમી પ્રતિમાં રૂપ અભિગ્રહ એક સો વાર વહન કર્યો હતે. તે સહસાક્ષ અર્થાત્ હજાર નેત્રવાળા છે. તેને આશય આ છે કે કેન્દ્રના પાચ મંત્રી હોય છે અને તેમના નેત્ર ઈન્દ્રના પ્રોજનના જ સાધક હોય છે, એ કારણે મત્રીઓના હજાર નેત્ર ઈન્દ્રનીજ વિવક્ષા વિશેષ થી કહેલા છે. આ આપેક્ષાથી ઈન્દ્ર સહસાક્ષ સિદ્ધ થાય છે તે મઘવાન છે. અર્થાત મહામેઘ તેના વશમાં છે. તેને પાકશાસન પણ કહે છે, કેમકે પાક નામના બળવાન શત્રુને તેણે પિતાની આજ્ઞાને આધીન કર્યો હતે. આ શકેન્દ્ર દક્ષિણાઈ લેકના અધિપતિ છે. બત્રીસ લાખ વિમાનના સ્વામી છે. અરાવત
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy