SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ ८७२ प्रज्ञापनासूत्रे वत्थधरे आलइयमालमउडे नवहेमचारु वित्तचंचलकुंडलविलिहिजमाणगंडे महिढिए जाव पभासेमाणे से णं तत्थ बत्तीसाए विनाणावासलयसहस्साणं चउरासीए सामाणिय. साहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं; अटण्हं अग्गमहिलीणं सपरिवाराणं, तिण्हं परिसागं, सत्तण्हं अणीयाणं, सत्तहं अणियाहिवईगं, चउण्हं चउरासोणं आय. स्वखदेवसाहस्सीणं, अन्नेसिंच बहूर्ण सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेबच्चं पोरेवच्चं कुव्वे माणे जाव विहरइ ॥सू० २५॥ ___ छाया-कुत्र खलु भदन्त ! सौधर्मकदेवानाम् पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ! कुत्र खलु भदन्त ! सौधर्मकदेवाः परिवसन्ति ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन अस्याः रत्नप्रभायाः पृथिव्याः बहु . सौधर्मदेव स्थानादि वक्तव्यता शब्दार्थ-(कहि णं अंते ! सोहम्मगदेवाणं पंज्जत्तापज्जत्ताणं ठाणां पण्णत्ता ?) हे भगवन् ! पर्याप्त तथा अपर्याप्त सौधर्म कल्प के देवों के स्थान कहां कहे हैं ? (कहि णं मंते ! सोहम्लगदेवा परिवसंति ?) हे भगवत् ! सौधर्मकल्प के देव कहां निवास करते हैं ? (गोयना !) हे गौतम ! (जंबुद्दीवे दीवे) जम्बूदीप नामक छीप में (मंदरस्स पव्वयस्स दाहिजेणं) मेरु पर्वत की दक्षिण दिशा में (इनीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (बहुसमरमणिज्जाओ भूमिभागाओ) अति रमणीय सम भूमिभाग से (जाव) यावत् (उडूं दूरं उप्पइत्ता) સૌધર્મ દેવસ્થાનાદિની વક્તવ્યતા . शहाथ:-(कहिणं भंते । सोहम्मग देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता ) ભગવન્! પર્યાપ્ત તથા અપર્યાપ્ત સૌધર્મકલ્પના દેવોના સ્થાન ક્યાં કહ્યાં છે? (कहिणं भंते | सोहरमगदेवा परिवसंति) सावन । सौधर्म ४६५ना हेव यां, निवास ४२ छ ? (गोयमा ) हे गौतम (जंबुद्दीवेदीवे) सम्पूदी५ नाम द्वीपमा (मंदरस्स पव्वयस्स दाहिणेणं) भे३ पतनी क्षिा हिशामा (इमीसे रयणप्पभाएं पुढवीए) २॥ २त्नप्रभा पृथ्वीना (बहुम परमणिज्जाओ भूमिभागाओ) मति २भ-: एणीय सभ भूमिमायो (जाव) यावत् (उड्ढ दूर उपइत्ता) १५२थी २४४ने (एत्थण) मा (सोहम्मे णाम कप्पे पण्णत्ते) सीप नाम४ ४६५ ४डसा .
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy