SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका द्वि. पद २ सू.२४ वैमानिकदेवानां स्थानादिक निरूपणम् ८६९ 'विचित्त मालामउली' विचित्रमालामालयः विचित्रा नानावर्णयुक्ताः, मालापुष्पस्त्र, मौलौ शिरसि येषां ते विचित्रमालामौलयः, 'कल्लाणगपवरवत्थपरिहिया' कल्याणकप्रवरवस्त्रपरिहिताः, कल्याणकम् - कल्याणकारि, प्रवरं सर्वश्रेष्टम्, वस्त्रं परिहितं यैस्ते कल्याणकप्रवर वस्त्र परिहिताः तादृशवस्त्रं परिहिताः परिहितवन्त इति वा विग्रहार्थः, 'कल्लाणगपवर महाणुलेवणा' कल्याणकप्रवरमाल्यानुलेपनाः, कल्याणकं-कल्याणकारकं प्रवरं श्रेष्ठतमं माल्यं दाम अनुलेपनञ्च सुगन्धिचन्दनादि येषां ते कल्याणकमवरमाल्यानुलेपनाः 'भासुरबोंदी' भास्वरवोन्दय: भास्वराः देदीप्यमानाः, वोन्दयः शरीराणि येषां ते भास्वरवोन्दयः 'पलंबवणमालधरा' प्रलम्बनमालाधराः प्रकर्षेण लम्बां लम्वायमानां वन्यपुष्पाणां वन्यानां मालां धरन्तीति प्रलम्बवनमालाधराः, 'दिव्वेणं वण्णेणं' दिव्येन - अपूर्वेण वर्णेन, 'दिव्वेणं गंधेणं' दिव्येन गन्धेन, 'दिव्वेणं फासेणं' दिव्येन स्पर्शेन दिव्वेणं संघयणेणं' दिव्येन संहननेन शरीरास्थि रचनाविशेषेण 'दिव्वेणं संठाणेणं' दिव्येन संस्थानेन, 'दिव्याए इडीए' दिव्यया ऋद्ध्या 'दिव्वाए जुईए' दिव्यया त्या 'दिव्याए पभाए' दिव्यया प्रभया - कान्त्या, 'दिव्वाए छायाए' दिव्यया छायया-कान्तिविशेषरूपया, 'दिव्वाए अबीए' दिव्येन अर्थिपा - ज्योतिर्विशेषेण, 'दिव्वेणं तेएणं' दिव्येन तेजसा 'दिव्वाए लेसाए' दिव्यया लेश्यया 'दसदिसाओ' दशदिशः, ‘उज्जोवेमाणा' उद्द्योतयन्तः 'पभासेमाणा' प्रभासयन्तः, ' तेणं तत्थ' ते खल वैमानिका देवाः, तत्र - उपर्युक्तस्थानेषु 'साणं साणं' स्वेषां स्वेपाम् 'विमाणा वाससयस हस्ताणं' विमानावासशतसहस्राणाम् ' साणं साणं' स्वेषां स्वेपां रहती है । वे कल्याणकारी और उत्तम वस्त्रों का परिधान करते हैं । कल्याणकारी और उत्तम माला तथा अनुलेपन को धारण करते हैं उनकी देह देदीप्यमान होती है । वे लम्बी वनमाला के धारक होते हैं। अपने अपूर्व वर्ग, अपूर्व गंध, अपूर्व स्पर्श, दिव्य संहनन, दिव्य संस्थान, दिव्यऋद्धि, दिव्य द्युति, दिव्य प्रभा, दिव्य छाया अर्थात् शारीरिक कान्ति, दिव्य ज्योति, दिव्य तेज तथा दिव्य लेश्या से दशों दिशाओं को उद्योतित और प्रकाशित करते हुए वे वैमानिक देव उपर्युक्त स्थानों में अपने-अपने लाखों विमानों का अपने-अपने 1 તેના મસ્તક પર વિચિત્ર વર્ણવાળી પુષ્પમાળા શાભાયમાન હોય છે, તેઓ કલ્યાણકારી અને ઉત્તમ માલા તથાઅનુ લેપનને ધારણ કરે છે. તેમના દેહ દેદીપ્યમાન હેાય છે, તેએ લાખી ધનમાળાના ધારક હાય છે, પેાતાના અપૂવણ, અપૂર્વાંગ ધ, અપૂર્વ સ્પર્શી, દિવ્યપ્રભા, દિવ્યછાયા, અર્થાત્ શારીરિક કાન્તિ દિવ્ય ચૈાતિ દિવ્યતેજ, તથા દ્વિલ્પ લેશ્યાથી દશે દિશાઓને 2
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy