SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ ८६८ - प्रज्ञापनास्त्रे सुखवर्णगन्धस्पर्शाः, शुभवर्णगन्धस्पर्शा वा, सुखननकाः, शुभा वा वर्णगन्धस्पर्शाः येषां ते :सुखवर्णगन्धस्पर्शाः, 'उत्तमवेडविणो' उत्तमविकुर्विणः, उत्तमं श्रेष्ठं यथा स्यात्तथा विकुर्वन्ति इत्येवं शीलाः उत्तमविकुषिणः-सर्वश्रेष्ठ चैक्रियलब्धिविशिष्टाः, 'पवरवत्थगंधमल्लाणुलेवणधरा' प्रवरवस्त्रगन्धमाल्यानुलेपनधराः, प्रवराणि सर्वोत्तमानि वस्त्रगन्धमाल्यानुलेपनानि धरन्तीति प्रवरवस्त्रगन्धमाल्यानुलेपनधराः 'महिडिया' महर्विकाः, महती ऋद्धिर्थेषां ते महर्द्धिकाः महतिसमृद्धिवानित्यर्थः 'महज्जुइया' महाद्युतिकाः, महतीद्युतिः कान्तियेषां ते महाद्युतिकाः, 'महाजसा' महायशसः अतिशययशस्विन इत्यर्थः, 'महाबला' महाबलाः, 'महाणुभागा' महानुभागाः, 'महासोक्खा' महासौख्याः 'हारविराइयवच्छा' हारविराजितवक्षसः, हारैर्विशेषेण राजितानि शोभितानि वक्षांसि उरंसि येषां ते हारविराजितवक्षसः, 'कडगतुडियथंभियभुया' कटकत्रुटितस्तम्भितभुजाः, कटकैः-करभूषणैर्वलयः, त्रुटितैः वाहुरक्षकभूषणविशेषश्च स्तम्भितौ प्रतिबद्धौ भुजौ बाहू येषां ते कटकत्रुटितस्तम्भितभुजाः, 'अंगदकुंडलमट्टगंडतलकनपीठधारी' अगदकुण्डलमृष्टगण्डस्थलकर्णपीठधारिणः, अगदैः केयूरैः बाहुभूषणविशेषैः, कुण्डलैश्च कर्णभूषणैः मृष्टौ मृष्टीकृती गण्डस्थली कपोलपाली, कर्णपीठांश्च श्रोत्रभूषणविशेषान् धरन्तीत्येवं शीलाः अङ्गदकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणः, “विचित्तहत्थाभरणा' विचित्रहस्ताभरणाः विचित्राणि आश्चर्यजनकानि, नानावर्णविशिष्टानि, वा हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, सुखद या शुभ वर्ण, गंध स्पर्श बाले, उत्तम विक्रिया करने वाले, अत्यन्म श्रेष्ठ वस्त्र, गंध, माला और अनुलेपन को धारण करने वाले, महद्धिक, महाद्युतिक, महायस्वी, महान् बल वाले, महान् प्रभाव घाले तथा महान सुख से सम्पन्न होते हैं। उनका वक्षस्थल हार से सुशोभित रहता है। उनकी भुजाएं कटकों और त्रुटित नामक आभूषणों से स्तब्ध रहती हैं। वे अंगद, कुंडल और गण्डस्थल को घिसने वाले कर्णपीठ के धारक होते हैं। हाथों में विचित्र आभूषण धारण करते हैं। उनके मस्तक पर विविध वर्ण वाली पुष्पमाला शोभायमान રક્ત આભાવાળા, ઉત્તમવિક્રિયા કરનારા, અત્યન્ત શ્રેષ્ઠ વસ્ત્ર, ગંધ, માલા અને અનુલપનને ધારણ કરવાવાળા, મહદ્ધિક, મહ દ્યુતિક, મહાયશસ્વી મહાન બળવાળ મહાન પ્રભાવવાળા તથા મહાન સુખથી સંપન્ન હોય છે. તેમનાં વક્ષસ્થલહારથી સુશોભિત રહે છે. તેમની ભુજાઓ કટકે અને ત્રુટિત નામના આભૂષણથી સ્તબ્ધ રહે છે. તેઓ અંગદ, કુંડલ અને ગંડસ્થળને ઘસાતા કણપીઠના ધારક હોય છે. હાથમાં વિચિત્ર આભૂષણ ધારણ કરે છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy