SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका द्वि. पद २ लू.२४ वैमानिकदेवानां स्थानादिकनिरूपणम् ८५९ पउमपम्हगोरा सेया सुहवन्न गंधवासो उत्समवेडव्विणो पवरवत्थगंधमल्लाणुलेवगधरा महिड्डिया महज्जुइया महायसा महाबला महाभागा, महासोक्खा हारविराइयवच्छा, कडयतुडियथंभियसुथा, अंगदकुंडलमगंडतलकन्नपीठधारी विचित्तहत्याभरणा, विचित्तमालामडली, कल्लाणगपवरवत्थपरिहिया, कलाणयपवरमल्लाणुलेश्णा भासुरबोंदी पलंबवणमालधरा, दिवेणं वष्णेणं दिव्वेणं गंधेणं, दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए, दिव्वाए जुईए, दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए, दिव्वेणं तेएणं दिव्वाए लेस्साए, दसदिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ लाणं साणं विमाणावाससयसहस्लाणं, साणं साणं सामाणियसाहस्तीणं, साणं साणं ताय: त्तीसगाणं, साणं साणं लोगपालाणं, साणं साणं अग्गमाहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अणियाहिबईणं, साज साणं आयरकलदेवलाहस्सीण अन्नेसिं च बहणं वेमाणिया देवाण य देवीण य आहेबचं पोरेवच्चं जाव दिव्वाइं भोगभोगाई मुंजमाणा विहरति ।सू०२४॥ छाया-कुन खलु भदन्त ! वैमानिकानाम् देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! वैमानिका देवाः परिवसन्ति ? गौतम ! वैमानिक देवों के स्थान आदि की वक्तव्यता शब्दार्थ-(कहि णं भंते ! वेनाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पणत्ता?) हे भगवन् ! पर्याप्त-अपर्यास वैमानिक देवों के स्थान कहां कहे हैं ? (कहिणं भंते ! वेमाणिया देवा परिवति ?) વૈમાનિક દેના સ્થાન આદિની વક્તવ્યતા .. हाथ-(कहिणं भंते । वेमाणियाणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता ?) सावन ! पर्याप्त अपर्याप्त वैमानि हेवान स्थान या ह्य छ १ (कहिणं भंते 1 वेमाणिया देवा परिवसंति ?) भगवन ! वैमानि देव ४यां निवास ४२ छ?
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy