SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ८३६ " किन्नर किम्पुरुषः, खलु सत्पुरुषः खलु तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः इत्येते पीडशवानव्यन्तरेन्द्राः अथ अत्रान्तरख्यन्तरजातिभेदानां स्थानादिकं प्ररूपयितुमाह - 'कहि णं संते । अणवन्नियाणं देवाणं ठाणा पण्णत्ता ?' गौतमः पृच्छति - हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे अणपर्णिकानां देवानाम् व्यन्तरावान्तरजातिविशेषाणाम्, स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि । तदेव विशदयितुं प्रकारान्तरेण पृच्छति'कहिणं भंते ! अणवन्निया देवा परिवसंति ?' हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे अणपर्णिका देवाः परिवसन्ति ? भगवान् उत्तरयति - 'गोयमा' हे गौतम ! 'इमी से रयणप्पभा पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः, 'रयणामयस्स कंडस्स' रत्नमयस्य काण्डस्य उपरि समीपभागस्य, 'जोयणसहस्सबाहल्लस्स' योज--नसहस्रवाहल्यस्य- सहस्रयोजनविस्तारस्य 'उवरिं' उपरि, ऊर्ध्वभागे 'जाव जोय. णसएस' यावत् एकं योजन शतम् अवगाह्य, अधश्चैकं योजनशतं वर्जयित्वा मध्ये भीम और महाभीम, किन्नर और किम्पुरुष, सत्पुरुष और महापुरुष, अतिकाय और महाकाय, गीतरति और गीतयश, ये सोलह वानव्यन्तरों के इन्द्र हैं ॥१४१-१४२॥ अब वान - व्यन्तरों के उपभेदों के स्थान आदि की प्ररूपणा की जाती है श्री गौतम स्वामी ने प्रश्न किया - हे भगवन् ! अणवर्णिक देवों के, जो अन्तरदेवों की एक विशेष जाति है, स्वस्थान कहां कहे हैं ? इसी प्रन के स्पष्टीकरण के लिए कहते हैं-हे भगवन् ! अणपर्णिक देव कहां निवास करते हैं ? . श्री भगवान् ने उत्तर दिया- हे गौतम, इस रत्नप्रभा पृथ्वी का जो रत्नमय काण्ड है, उसका विस्तार एक हजार योजन का है । उसमें से ऊपर और नीचे के एक-एक सौ योजन छोड कर मध्य के કિન્નર અને કિપુરૂષ, સત્પુરૂષ અને મહાપુરૂષ, ગીતતિ અને ગીતયશ; આ सोण वानव्यन्तरौना इन्द्र हे ॥ १४१-१४२ ॥ હવે વાનભ્યન્તરાના ઉપભેદના સ્થાન આદિની પ્રરૂપણા કરાય ગૌતમસ્વામીએ પ્રશ્ન કર્યાં-ભગવન્ ! અણુપણિક દેવે કે જે વ્યન્તર દેવાની એક વિશેષ જાતિ છે, (તેમના) સ્વસ્થાન કયાં કહેલાં છે? આ પ્રશ્નનુ સ્પષ્ટી કરણુ કરવા માટે કહે છે–ભગવન્ ! અણુપકિ દેવે કયા નિવાંસ કરે છે ? શ્રી ભગવાને ઉત્તર આપ્યા હૈ ગૌતમ ! આ રત્નપ્રભા પૃથ્વીના જે રત્ન સમય કાંડ છે, તેના વિસ્તાર એક હજાર ચેાજનના છે. તેમાંથી ઊપર તથા
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy