________________
टीका. पद २ सू.२१ वानव्यन्देवानां स्थानानि ७९५ भौमेयनगरावासशतसहस्राणाम्, स्वसां स्वासां सामानिकसाहस्रीणाम् स्वासां स्वासाम् अग्रसहपीणाम्, स्वासां स्वासां पर्पदाम्, स्वेषां स्वेषाम् अनीकानाम्, स्वपाम् अनीकाधिपतीनाम्, स्वासां स्वासाम् आत्मरक्षकदेव साहस्रीणाम्, अन्येपाञ्च बहूनाम् वानव्यन्तराणां देवानाञ्च देवीनाम् च आधिपत्यं पौरपत्यम् स्वामित्वम् भर्तृस्वम् महत्तरकत्वम् आज्ञेश्वरसेनापत्यम् कारयन्तः पालयन्तो, (सागं साग) अपने-अपने (भोमेजनगरावास सय सहस्साणं) लाखों भोमेय नगरावासों का (साणं साणं सामाणियसाहस्सीणं) अपनेअपने हजारों सामानिक देवों के ( साणं साणं अग्गमहिसीणं) अपनीअपनी अग्रमहिषियों का ( साणं साणं परिमाणं) अपनी-अपनी परिषदों का ( साणं साणं अणीयाणं) अपने-अपने अनीकों का (साणं सागं अणीयाहिवईण) अपने - अपने अनीकाधिपतियों का ( साणं साणं आयरक्खदेवसाहस्त्रीणं) अपने-अपने हजारों आत्मरक्षक देवों का (अन्नेसिं च) और अन्य (बहूणं) बहुत से (वाणमंतराणं देवाण य देवीण य) वाण व्यन्तर देवों और देवीओं का ( आहे बच्च) अधिपति - त्व (पोरेवच्च) अग्रेसरत्व (सामित्तं) स्वामित्व (भहितं) पोषकत्व (महन्तरगतं ) मुखियापन ( आणाईसरसेणा वच्चे) आज्ञा - ईश्वर सेनापतित्व (कामना) कराते हुए (पालेमाणा) पालन करते हुए (महयाहृय नगीव वाइय संतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं) नृत्य, गीत और कुशल वादकों द्वारा बजाए हुए वीणा, तल ताल, त्रुटिट,
पोतपोताना (भोमेज्जनगरावाससयसयसहस्साणं) दाणो लोभेय नगरावासोना · (साणं साणं सामाणियसाहस्सीणं) पोतपोताना डुलरो सामानि देवाना (साण साणं अग्गमहिसीणं) पोतपोतानी अग्रभडिषीयोनी ( साणं साणं परिसाण ) योतपोतानी परिषहोना (साणं साणं अणीयाण) पोतपोतानी अनीना (साण साणं अणियाहिवईण) पोतपोताना अनीश्रधिपतियाना (साणं साणं आयरकंक्ख देवसाहस्सीण) पोतपोताना मरो आत्मरक्ष हेवाना (अन्नेसिंच) अने मील (बहूण) धएणु। (वाणमंतरण देवाण य देवीण य) वानव्यन्तर दे॒वा अने देवीयाना' ( आहेवच्चं ) अधिपतित्व (पौरेवच्चं ) अग्रेसर (सामित्त) स्वामित्व (भट्टित्तं) पोष (महत्तरगत्त) भगवानप (ओणाईसरसेणावच्च) आज्ञा-४श्वर सेनापतित्व (कारेमाणा) उरावती ( पालेमाणा) पालन ४२ता (महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइँग पडुपवाइयरवेण ) नृत्य, गीत भने कुशल वाह द्वारा वगाडेस वीथा, तस, तास, सृह आहि वाद्योना ध्वनिनी साथै (दिव्वाई भोग.