________________
७९१
"
प्रमेयवोधिनी टीका द्वि. पद २ सू.२१ वानध्यन्तरदेवानां स्थानानि यानि भौमेयनगरावासशतसहस्राणि भवन्ति इत्याख्यातम् तानि खलु भौमेयानि नगराणि वहिर्वृत्तानि' अन्तथतुरस्राणि अधः पुष्करकर्णिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि प्राकाराट्टालककपाट तोरणप्रतिद्वार देशभांगानि यन्त्रशतघ्नीमुशलमुसण्डी परिवारितानि अयोध्यानि सदाजयानि सदागुप्ता नि, अष्टचत्वारिंशत्कोष्ठरचितानि, अष्टचत्वारिंशत्कृतवर्णमालानि क्षेमाणि शिवांनि, किङ्करामरदण्डोपरक्षितानि लिप्नोपलिप्तमहितानि गोशीर्पसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्द्रनघटसुकृततोरणप्रतिद्वार देशभागानि आसक्तोत्सिक्त विपुलवृत्तव्याघारितमाल्यदामकलापानि पञ्चवर्ण सरस सुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रवर कुन्दुरुष्कतुरुष्क धूपमघमघायमानगन्धोदताभिरामाणि सुगन्धवरगन्वितानि, गन्धवर्तिभूतानि, अप्सरोगण संघसंविकीर्णानि दिव्यत्रुटितशब्दसंप्रणादितानि, पताकामाला मुकुलाभिरामाणि, सर्वरत्नमयानि अच्छानि श्लक्ष्णानि ससृणानि घृष्टानि सृष्टानि, नीरजांसि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि, सप्रभाणि, सश्रीकाणि, समरीचिकानि सोदद्योतानि प्रासादिकानि दर्शनीयानि, अभिरूपरणि, प्रतिरूपाणि, अत्र खलु वानव्यन्तराणां देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञतानि, त्रिष्वपि लोकस्य असंख्येयभागे, तत्र खलु बहवो वानव्यन्तराः देवाः परिवसन्ति, तद्यथा पिशाचाः, भूताः, यक्षाः, राक्षसाः, किन्नराः, किम्पुरुषाः, असंख्यात (भोमेज्जनगरावास सय सहस्सा) भूगृह के समान लाखों नगरावास ( भवतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं भोमेज्जा नगरा) पे भौमेय नगर (बाहिं वहा) बाहर वर्तुलाकार (अंतो चउ रंसा) अंदर चौकोर (अहे पुक्खरकन्निया संठाणसंठिया) नीचे कमल की कर्णिका के आकार के इत्यादि शब्दार्थ पूर्ववत् समझ लेना चाहिए । (तत्थ i) वहां (बहवे वाणमंतरा देवा) वहां बहुत-से वाणव्यन्तर देव (परिवसंति) निवास करते हैं (तं जहा) वे इस प्रकार हैं (पिसाया) पिशाच ( भूया) भूत (जक्खा) यक्ष (रक्खसा) राक्षस (तिरियं ) तिरछ (असंखेज्जा) असण्यात ( भोमेज्जनगरावाससयसहस्सा) लूगृहना समान साणे नगरावास ( भवतीति मक्खायं) होय छे ( ते भोमेज्जा णगरा) ते लौभेय नगरे। ( वाहिं वट्टा ) महार थी गोणार (अंतो चउरसा) अन्दर यतुरस ( अहे पुक्खरकन्निया संठाणसंठिया) नीचे भजनी अर्थाना आझरना छत्यादि शब्दार्थ पूर्ववत् समल सेवेा लेाये (तत्य णं ) त्यां (बहवे वाणमंतरा देवा) त्यां धा धा वानव्यन्तर देवे (परिवसंति) निवास ४२ छे (तं जहा) ते या अक्षरे छे (पिसाया) पिशाथ (भूया) भूत (जक्खा)
छे.
-