SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे वईणं साणं साणं आयरक्खदेवसाहस्तीणं अन्नेसिं च वहणं वाणमंतराणं देवाण य देवीण य आहेबच्चं पोरेवच्चं सामित्तं भहित्तं महत्तरगतं आणाईसरसेणारच्चं कारेसाणा पालेमाणा महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेगं दिव्वाइं भोगभोगाइं सुंजसाणा विहरंति ॥सू० २१॥ छाया-कुत्र खलु भदन्त ! वानव्यन्तराणां देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रजतानि ? कुत्र खलु भदन्त ! वानन्यन्तरा: देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः रत्नमयस्य काण्डस्य योजनसहस्र वाहल्यस्य उपरि एकं योजनशतम् अवगाह्य, अवश्चापि एकं योजनशतं वर्जयित्या मध्ये अप्टसु योजनश तेषु अत्र खलु वानव्यन्तराणां देवानां निर्यगसंख्ये शब्दार्थ-(कहिण भंते ! वाणमंतराण देवाण पज्जत्तापज्जत्ताण ठाणा पण्णत्ता ?) हे भगवन ! पर्याप्त और अपर्याप्त वाणव्यन्तर देवों के स्थान कहां कहे हैं ? (कहि ण भंते ! वाणमंतरा देवा परिवसंति ?) हे भगवन् ! वाणव्यन्तर देव कहां निवास करते हैं ? (गोयसा) हे गौतम ! (इमीसे) इस (रयणप्पभाए) रत्नप्रभा (पुढवीए) पृथ्वी के (रयणामयस्स) रत्नमय (कंडस्स) काण्ड के (जोयणसहस्सबाहल्लाए) एक हजार योजन मोटे (उवरिं) ऊपर से (एग) एक (जोयणसय) सौ योजन (ओगाहित्ता) प्रवेश करके (हिट्ठा वि) नीचे भी (एगं जोयणसयं) एक सौ योजन (वज्जित्ता) छोडकर (मज्झे) मध्य में (अट्ठसु जोयणसएलु) आठ सौ योजनों में (एत्थ णं) यहां (वाणमंतरागं देवाणं) वाणव्यन्तर देवों के (तिरियं) तिर्छ (असंखेना) - વાણવ્યંતર દેના સ્થાનાદિકનું નિરૂપણ शहाथ-(कहि णं भंते ! वाणमंतराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) भगवन् ! पर्यास मने २५५र्यात पाणुव्यन्तर हेवाना स्थान ४i द्या छ १ (कहिणं भंते ! वाणमंतरा देवा परिवसति । ) सावन् । पाव्यन्त२ व ४यां निवास ४२ छ ? (गोयमा) ॐ गौतम (इमीसे) २. (रयणप्पभाए) २त्नाला (पुढवीए) पृथ्वीना (रयणामयस्स) २त्नभय (कंडस्स) उन (जोयणसहस्सबाह ल्लरस) मे १२ योन मोटा (उवरि) 6५२थी (एग) से (जोयण संयं) सो योन (ओगाहित्ता) प्रवेश ४रीन (हिट्टा वि) नीय ५४ (एगं जोयणसयं) से सो योगन (वज्जिता) त्यने (मज्झ) मध्यमा (अदृसु जोयणसएस) 18 से योनिमा (एत्थणं) मडि (वाणमंतराणं देवाणं) पाणुयन्त२ हेवाना -
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy