________________
७८४
प्रज्ञापनासूत्रे
न चालीसा दाहिणओ हुताई ॥ १३२ ॥ दक्षिणतः - दक्षिणस्यां दिशि असुंरकुमाराणां भवनानि चतुखिंशच्छतसहस्राणि चतुस्त्रिंशल्लक्षाणि इत्यर्थः, नागकुमाराणां चतुश्चत्वारिंशत् शतसहस्राणि भवनानि, सुवर्णकुमाराणाम् अष्टा त्रिंशत् सहस्राणि भवनानि, वायुकुमाराणां पञ्चाशत् शतसहस्राणि भवनानि, द्वीपदिदधि विद्युत्स्तनिताग्निकुमाराणाम् षण्णां प्रत्येकं चत्वारिंशच्छतसहस्राणि भवनानि भवन्ति ॥ १३२ ॥ अयौत्त राहाणा मसुरकुमारादीनां भवनसंख्यांप्रतिपादिकां गाथामाह - ' तीसा चालीसा चउतीसं चैव सयसहस्साई | छायालाछत्तीसा उत्तरओ हुँति भवाई ॥ १३३ ॥ उत्तरतः - उत्तरस्यां दिशि असुरकुमाराणां त्रिंशत् शतसहस्राणि भवनानि, नागकुमाराणाम् चत्वारिंशत् शतसहस्राणि भवनानि, सुवर्णकुमाराणाम् चतुस्त्रिंशत् शतसहस्राणि भवनानि, वायुकुमाराणां षट्चत्वारिंशत् भवनानि द्वीपदिगुद्धिविद्युत्स्तनिताग्निकुमाराणां पण प्रत्येकं पत्रिंशत् शतसहस्राणि भवनानि भवन्ति ॥१३३॥ अथे सामानिकात्मर
"
9
2. दक्षिण दिशां के असुरकुमारों आदि की भवन संख्या प्रतिपादक गाथा कहते हैं - दक्षिण दिशा में असुरकुमारों के चौतीस लाख, नागकुमारों के चवालीस लाख, सुवर्ण कुमारों के अडतीस लाख एवं वायुकुमारों के पचास लाख भवन हैं । द्वीपकुमारों, उदधिकुमारों विद्युत्कुमारों, स्तनितकुमारों और अग्निकुमारों में से प्रत्येक के चाली -चलीस लाख भवनावास हैं ॥१३२॥
उत्तर दिशां के असुंरकुमार आदि के भवनों की संख्या 'इस प्रकार है- उत्तर दिशा के असुरकुमारों के भवन तीस लाख, नागकुमारों के चालीस लाख, सुवर्ण कुमारों के चौतीस लाख, वायुकुमारों के छयालीस लाख, द्वीपकुमारों, दिशाकुमारों, उदधिकुमारों, विद्यु દક્ષિણ દિશાના અસુરકુમાર આદિની ભવન સખ્યા પ્રતિપાદન કરતી
गाथा आहे :
દક્ષિણ દિશામાં અસુરકુમારોના અડતાલીસ લાખ, નાગકુમારીના ચાલીસ લાખ, સુવર્ણ કુમારાના અડનાલીસ લાખ તેમજ વાયુકુમારના પાસ લાખ ભવન છે. દ્વીપકુમાર, ઉદધિકુમારા, વિદ્યુત્સુમાર, સ્તનિતકુમાર અને અગ્નિ કુમારામાંથી પ્રત્યેકના ચાલીસ ચાલીસ લાખ ભવનાવાસ છે ! ૧૩૨ ॥
ઉત્તર દિશાના અસુરકુમાર આદિના ભવનેાની સંખ્યા આ પ્રકારની છે ઉત્તર દિશાના અસુરકુમાર આદિના ભધનાની સંખ્યા ત્રીસ લાખ, નાગકુમારે ના छत्रीस सांग, दीपकुमारी, हिशाकुमारी, उदधिभारी, विद्युत्कुभाशे, स्तेनित કુમાર અને અગ્નિકુમા૨ેશના પ્રત્યેકના છત્રીસ છત્રીસ લાખ ભવન છેડા ૧૩૩ ૫