SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७८३ प्रमेयबोधिनी टोका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि नत्यम्, इन्द्रनानात्वम् - इन्द्राणाम् विभिन्नत्वम्, वर्णनानात्वम्-वर्णानाम् विभि त्वम् परिधाननानात्वम् - वस्त्राणाम् विभिन्नत्वम् च 'इमाहिं गाहाहिं अणुगंतव्यं' आभिः - अधस्तात् वक्ष्यमाणाभिः, गाथाभिः - अनुगन्तव्यम् - अवगन्तव्यम्, तत्र सामान्यतोऽसुरमारादीनां भवनसंख्याप्रतिपादकं गाथाद्वयमाह - 'चउसठिं असुराणं चुलसीतं चेव होंति नागाणं | बावत्तरिं सुवण्णे वाउकुमाराण छनउड् ॥ १३० ॥ चतुष्पष्टिः असुराणां शतसहस्राणि चतुष्पष्टिलक्षाणि इत्यर्थः असुराणां भवनावासा भवन्ति, चतुरशीतिश्च भवनावासशतसहस्राणि चतुरशीशीति लक्ष भवनावासाश्चैव भवन्ति नागानाम्, द्वासप्ततिः भवनावासशतसहस्राणि - द्वासप्ततिलक्षभवनावासाः सुवर्णकुमाराणं - भवन्ति, वायुकुमाराणाम् पण्णवतिः भवनवासशतसहस्राणि - पण्णव तिलक्षभवनावासाः भवन्ति ॥ १३० ॥ 'दीवदिसाउदहीणं, - विज्जु कुमारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं वाक्त्तरिसयसहस्सा' द्वीपदिशोदधीनाम् विद्युत्कुमारेन्द्रस्त निताग्नीनाम् - द्वीपकुमारदिशाकुमार - उदधिकुमार विद्युत्कुमारस्त नितकुमार - अग्निकुमारेन्द्राणाम् इत्यर्थः एतेषाम् पण्णामपि युगलानाम् द्वासप्ततयः शतसहस्राणि द्वासप्ततयो लक्षाणि भवनवासा भवन्ति ॥ १३१ ॥ अथ दाक्षिणात्यानामसुर कुमारादीनां भवनसंख्याप्रतिपादिकां गाथामाह - 'चउतीसा चउयाला अद्वतीसं च सयसहस्साई । वस्त्रों में भेद होता है । वह भेद निम्न गाथाओं से समझ लेना चाहिए । प्रथम सामान्य रूप से असुरकुमार आदि के भवनों की संख्या का प्रतिपादन करने वाली दो गाथाएं कहते हैं: 1 -- - असुरकुमारों के भवनावास चौसठ लाख हैं, नागकुमारों के चौरासी लाख, सुवर्णकुमारों के बहत्तर लाख हैं और वायुकुमारों के छियाणवे लोख भवनावास हैं ॥१३०॥ (दीपकुमारों, दिशाकुमारों, उदधिकुमारों, विद्युत्कुमारों, स्तनितकुमारों और अग्निकुमारों के छहत्तर- छहत्तर लाख भवनावास होते हैं ॥१३१॥ અર્થાત્–વસ્ત્રોમાં ભેદ હાય છે. તે ભેદ નિમ્ન ગાથાઓથી સમજી લેવા જોઇએ પ્રથમ સામાન્ય રૂપથી અસુરકુમારાદિના ભવનેાની સંખ્યાનું પ્રતિપાદન કરનારી એ ગાથાએ કહેલ છે. અસુરકુમારાના ભવનાવાસ ચેાસઠ લાખ છે. નાગકુમારાના ચેારાસી લાખ સુવહુ કુમારાના એતેર લાખ છે અને વાયુકુમારેાના છન્નુ લાખ ભવનાવાસે છે।૧૩૦ન દ્વિપકુમાર, દિશાકુમારા, ઉદધિકુમારા વિદ્યકુમારા સ્તનિતકુમાર અને અગ્નિકુમારોના છેતેર તેર લાખ ભવનાવાસ હાય છે, ૫ ૧૩૧ ૫
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy