________________
৩৪৭
प्रशापनास्त्रे देवा परिवसंति ?' हे भदात ! कुछ खलु-करिमन स्थले, नाकुमारा देवाः परिवसन्ति ? भगवान् आह-'गोरमा !' हे गौतम ! 'इमीसे रयण्णप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'असीउत्तरजोणसयसहस्सवाहल्लाए उवरि' अंशीतिसहस्रोत्तरयोजनशतसहस्त्रबाहल्यायाः, अशीतिसहस्राधिकलक्षयोजनविस्तारायाः, प्रथमपृथिव्याः उपरि-उ-भागे 'एग जोयणसहस्सं ओगाहित्ता' एक योजनसहस्रम् अवगाह्य प्रविश्य, 'हिटाचेगं जोयणसहस्सं वजित्ता' अधश्चैकं योजनसहस्रं वर्जयित्वा 'मज्झे अट्ठहत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे, अष्टसप्तति सहस्रोत्तरे योजनशतसहस्र-अटसप्तति सहस्राधिकलक्षयोजने 'एत्थ णं' अत्र खलुउपर्युक्तस्थलेषु 'नागकुमाराणं देवाण' नागकुमाराणाम् देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'चुलसीइभवणावाससयसहरसा' चतुरशीतिः भवनावासशतसहस्राणि 'भवंतीति मक्खायं भवन्ति इयारण्यातम्, 'ते णं भवणा वाहिं वट्टा' तानि खलु भवनानि वहिर्भागे वृत्तानि-तुलानि तो चउरंसा' अन्तोमध्यभागे चतुरस्राणि-चतुरसाकाराणि 'जाव' यावत-अधः-पुष्करकणिका संस्थानसंस्थितानि उत्कीर्णान्तरविपुल गम्भीरखातपरिखाणि प्राकाराट्टालककनागकुमार देव कहां निवास करते हैं ? ___भगवान उत्तर देते हैं-यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन सोटी है । इसके एक हजार योजन ऊपर के और एक हजार योजल नीचे के भाग को छोड कर बीच के एक लाख अठहत्तर हजार योजनों में पर्याप्त-अपर्याप्त नागकुमार देवों के भवनः हैं, ऐसा मैने तथा अन्य सब तीर्थंकरों ने कहा है । ये भवन चौरासी लाख हैं। वे बाहर से गोलाकार हैं, अंदर से चौकोर हैं, यावत् कमल की कणिका की आकृति के हैं । विशाल एवं गंभीर खाइयों तथा परिखाओं से युक्त हैं। प्राकारों, अद्यालको, कपाटों तोरणों और प्रतिहारो से युक्त हैं। यंत्रों, शतनियो, मुशलों और मुसण्ढी नामक છે-હે ભગવદ્ " નાગકુમાર દેવ કયાં નિવાસ કરે છે ?
શ્રી ભગવાન ઉત્તર આપે છે આ રત્નપ્રભ પૃથ્વી એક લાખ એંસી હજાર જન મોટી છે. તેના એક હજાર એજન ઉપરના અને એક હજાર
જન નીચેના ભાગને છોડીને વચલા એક લાખ અઠોતેર હજાર એજનમાં પર્યાપ્ત અપર્યાપ્ત નાગકુમાર દેવોના ભવન છે. એમ મેં અને અન્ય સર્વ તીર્થકરેએ કહ્યું છે. તે ભવન ચોરાસી લાખ છે. તે બધા બહારથી ગોળાકાર છે. અન્દરથી ચરસ છે. યાવત્ કમળની કર્ણિકાની આકૃતિના સમાન છે. વિશાળ તેમજ ગભીર ખાઈઓ તથા પરિખાએથી યુક્ત છે. પ્રાકારે, અટ્ટदा, पाटी, तारण। मने प्रतिद्वाराथी युन्त छे. यात्री, शमनिया, भुसता