SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ shrafat टीका द्वि. पद २ सू.१८ असुंरकुमारदेवानां स्थानानि प्रवादितरवेण दिव्यान् भोगभोगान् 'भुंजमाणा विहरंति' भुञ्जानाः, विहरन्ति - तिष्ठन्ति, 'एएसि णं' एतेषां खलु दाक्षिणात्यानाम् असुरकुमाणाम् देवानाम् 'तदेव' तथैव सामान्यामुरक्कुमारदेव व देव 'तायत्तीसगलो गपाला' त्रायस्त्रिशकलोकपाला 'भवंति' भवन्ति, 'एवं सव्वत्थ भाणियव्वं' एवं रीत्या सर्वत्र स्थलेषु भणितव्यम् - कव्यम्, अथ दाक्षिणात्यासुरकुमारेन्द्रं चमरं वर्णयितुमाह - 'भवणवासीणं चमरे' भवनवासी खलु चमरः ' इत्थ' अत्र दक्षिणदिग्भागे 'अमरकुमारिंदे अमुरकुमारराया' . असुरकुमारेन्द्रः, असुरकुमारराजः 'परिवसति' परिवसति स खलु चमरः कशः इत्याह- 'काले' कृष्णवर्ण', 'महानीलसरिसे' महानीलसदृशः, 'जाव पभासे माणे' यावत्-नीलगुटिकागवलातसीकुसुमप्रकाशः, विकसितशतपत्रनिर्मलेपत् सितरक्तताम्रनयनः गरुडायतर्जुतुङ्गनासः, उपचितशिलाप्रवालविस्वफलसन्निभाधरौष्ठः पाण्डुरशशिसकलविमलनिर्मलदधिघनशंख गोक्षीरकुन्ददका अनुभव करते रहते हैं और दिव्य भोगोपभोगों को भोगते हैं । इन दक्षिण दिशा के असुरकुमार देवों के सामान्य असुरकुमार देवों की तरह त्रयस्त्रिंशक और लोकपाल होते हैं । इस प्रकार सभी स्थलों में कह लेना चाहिए । " अब दक्षिण दिशा के असुरकुमारों के इन्द्र चमरेन्द्र का वर्णन करते हैं- दक्षिण दिशा में चमर नामक असुरकुमारेन्द्र एवं असुरकुमारों का राजा है । वह चमरेन्द्र कृष्णवर्ण है, महानील के समान है, यावत् नील की गुटिका, भैंस के सींग, एवं अलसी के फूल के समान वर्ग वाला है | उसके नेत्र विकसित कमल के समान, किंचित् श्वेत रक्त और ताम्रवर्ण के हैं । नासिका गरुड की नासिका के समान सरल, लम्बी और ऊंची है । पुष्ट मूंगा तथा बिम्बफल के समान अधरोष्ठ है । श्वेत, विमल एवं निर्मल चन्द्रखण्ड, जमे हुए આનંદનેા અનુભવકરતા રહે છે. અને દિવ્ય ભાગપભાગને ભાગવે છે. આ દક્ષિણ દિશાના અસુરકુમારને સામાન્ય અસુરકુમારદેવે ની જેમ ત્રાયઅિશક અને લેાકપાલ હેાય છે. એ પ્રકારે બધાં સ્થળેામાં કહીલેવુ જોઇએ. ' હવે દક્ષિણ દિશાના અસુરકુમારેાના ઇન્દ્ર ચમરનું વર્ણન કરે છે. દક્ષિણદિશામાં ચમર નામના અસુરકુમારેન્દ્ર અસુરકુમારેાના રાજા છે. તે ચમરેન્દ્ર કાળા રંગના છે, મહાનીલના સમાન છે. નીલની ગોળી ભેંસના શિંગડા અને અળસીના ફુલની સમાન ૨૫ વાળા છે. તેમના નેત્ર ખીલેલાં કમળના સમાન કાંઇક શ્વેત રક્ત અને તામ્ર વણુના હૈાય છે. નાસિકા ગરૂડની નાસિકાના સમાન સરલ લાંખી અને ઊંચી હાય છે. પુષ્ટ પ્રવાલ તથા ખમ્મફળના
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy