SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमरदेवानां स्थानानि ७२१ . चउण्हं लोगपालाणं, पंचण्हं अग्गमहिसीणं लपरिवाराणं, तिण्हं परिसाणं सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्ह य सट्टीणं आयरक्खदेवसाहस्लीणं, अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं, कुव्वमाणे विहरइ ॥सू० १९॥ ___ छाया–कुत्र खलु भदन्त ! दाक्षिणात्याताम् असुरकुमारणाम् देवानां पर्यातापर्याप्तकानाम् स्थानानि प्रज्ञतानि ? कुत्र खलु भवन्त, ! दाक्षिणात्याः असुरकुमाराः देवाः परिवसन्ति ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन अस्याः रत्नप्रभायाः प्रथिव्याः अशीतिमहस्नोत्तर योजनशतसहस्रवाहल्यायाः उपरि एकं योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्र वर्जयिखा मध्ये अष्टसप्त___ शब्दार्थ-(कहि णं अंते ! दाहिणिल्लाणं असुर कुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त तथा अपर्याप्त दक्षिणी असुरकुमार देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ?) हे भगवन् ! दक्षिण दिशा के असुरकुमार देव कहाँ निवास करते हैं ? (गोयमा !) हे गौतम ! (जंबुद्दीवे दीवे) जम्बूद्वीप नामक द्वीप में (नंदरस्स पव्वयस्स) सुमेरु पर्वत के (दाहिणेणं) दक्षिण में (इसीसे रयणप्पभाए पुढवीए असीउत्तरजोयण सयसहस्सवाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के (उवरिं) ऊपर (एगं जोयणसहस्सं ओगाहित्ता) एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्स) और नीचे एक हजार योजन (वजित्ता) छोडकर (मज्झे) मध्य में साथ-(कहि णं भंते । दाहिणिल्लाणं असुरकुमाराणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता !) सरापन् पर्यात तथा २५५र्यात दक्षिणी असु२. हुभा२हेवाना स्थान ४यां घi छ ? (कहि णं भते । दहिणिल्ला असुरकुमारा देवा परिवसन्ति ?) हे सरापन् । क्षिा हिशाना असु२शुभा२हेव ४यां निवास ४२ छे ? (गोयमा ।) हे गौतम । (जवुद्दीवे दीवे) दीपनाम द्वीपमा (मंदरस्स पब्वयस्स दहिणेणं) सुभे३ ५ तनी सभा (इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए) से सामोसी डलर यान मोटी २॥ २त्नमा पृथ्वीना (उवरि) १५२ (एगं जोयणसहस्सं ओगाहित्ता) २४ २ योन साउन ४शन (हिट्टी चेगं जोयणसहस्स) मने नीये मे डन्तर योन (वज्जित्ता) छोडी (मझे) प्र० ९१
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy