SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७०५ 2 चन्दनघटसुकृततोरणाणि - प्रतिद्वार देशभागे येषु तानि चन्दनघटसुकृत तोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत विउलग्घारियमल्लदामकलावा' आसक्तोत्सक्तविपुलवृत्तन्याघारित माल्यदामकलापा: आ-आवाङ् अधोभूमौ सक्तः - आसक्तः, भूमौ संलग्नः इत्याशयः, ऊर्ध्वम् उपरि सक्तः - उत्सिक्तः, उल्लोच ले संबद्ध इत्यर्थः, विपुल:- प्रचुरः, विस्तीर्णो वा वृत्तः वर्तुलः, गोलाकार इत्यर्यः, व्याधारितः - प्रलम्बितो माल्यदामकलापः - पुष्पमाला समुदायो येषु तानि आसक्तो - त्सक्तविपुल वृत्तप्रलम्बितमाल्यदामकलापानि तथा 'पंचवन्न सरससुरभिमुक्कपुप्फपुंजोवयारकलिया' पञ्चवर्ण सरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि पञ्च वर्णेन सरसेन सुरभिणा मुक्तेनाक्षिप्तेन पुष्पपुञ्जस्वरूपेण उपचारेण-प्रक्षिप्तेन कलितानि युक्तानि इति पञ्चवर्ण सरस सुरभिमुक्तपुप्पपुञ्जोपचारकलितानि तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्क डज्अंतधृवमघमत्रंत गंधुद्ध्याभिरामा' कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूपमघायमानगन्धोद्धृताभिरामाणि तत्र कालागुरुः - प्रसिद्धो गन्धद्रव्यविशेषः, कुन्दुरुष्क: - चीडापदवाच्यः सुगन्धद्रव्यविशेषः तुरुष्कम् - सिल्हाकम् 'लोवान' इति भाषाप्रसिद्धम् एतेषां धूपस्य सघमघायमानेन प्रसृतेन गन्धेन उद्घृतेन - इतस्ततो विप्रसृतेन अभिरामाणि - रमणीयानि 'सुगंध वरगंधिया' सुगन्धवरगन्धिताः वासास्तेषां गन्धोऽस्ति एषु इति सुगन्धवरगन्धितानि, अतएव 'गंधवट्टिभूया' गन्धवर्ति-भूतानि - सौरभ्यातिशयेन गन्धद्रव्यगुटिका सहशानि, ' अच्छरगण संघसंविभिन्ना' अप्सरोगण सङ्घविकीर्णानि, अप्सरसां गणानां संवेन-समुदायेन सम्यग् - रमणीयतया विकीर्णानि - व्याप्तानि इत्यप्सरो गणसंघ विकीर्णानि, 'दिव्वतुडियसद्द संपणादिया' दिव्य त्रुटितशब्दसंप्रणादितानि, तक लम्बी-लम्बी गोलाकार पुष्पमालाएं लटकी हुई होती हैं । वे पांच वर्णों के बिखरे हुए ताजा एवं सौरभमय पुष्पों के उपचार से युक्त हैं । काले अगर, कुन्दुरुक्क अर्थात् चीडा तथा लोबान की महकती हुई धूप की सुगंध के कारण वे भवन अतिशय रमणीय प्रतीत होते हैं । उत्तम सुगंध से सुगंधित हैं । इस कारण ऐसे जान पडते हैं जैसे सुगंध द्रव्य की गुटिका हों । वे अप्सरा गणों के समूह से व्याप्त होते લટકી રહેલી હેાય છે. તે પાંચ રંગના વિખરાયલા તાજા અને ખીલેલા. પુષ્પાની સુગન્ધથી ભરપુર અને ખુશમેાદાર હેાય છે. કાળું અગરૂ ચન્દન, કુન્તક અર્થાત્ ચિડા તથા લેાખાનના મહેકતા સુગન્ધથી સુગન્ધિત અને તેથી અતિશય રમણીય જણાતા હતા આમ ઉત્તમ સુગન્ધથી સુગન્ધિત છે. તેથી એમ જણાય છે કે જાણે સુગન્ધ, દ્રવ્યેાની શુટિકાએ છે. તેઓ અપ્સરાગણાના સમૂહથી વ્યાપ્ત છે. ત્યાં દિવ્યવીણા, વેણુ, મૃદંગ આદિ વાદ્યોના મનેાહર ધ્વનિ શ્રેતાએના મનને प्र० ८९
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy