SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ७०४ प्रज्ञापनासूत्रे 'अडयालको गरइया' अष्टचत्वारिंशम् कोष्टकरचितानि - अष्टचत्वारिंशदभेदभिन्नविच्छित्तिकलिताः कोष्ठकाः - अपवरकाः रचिता - निर्मिता येषु तानि तथा विधानि, ‘अडयालकयवणमाला' अष्टचत्वारिंशत् कृतवनमालानि-अष्टचत्वारिंशभेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, पुनः की शानि इत्याह- ' खेम ।' क्षेमाणि परकृतोपद्रवरहितानि, 'सिवा' शिवानि सर्वदा माङ्गल्योपेतानि 'किंकरामरदंडोवरक्खिया' किङ्करामरदण्डो परक्षितानि किरा - भृत्यभूता ये मरास्तै दण्डैः करणभूतैः, उाक्षितानि 'लाडल्लोइयमहिया' लिप्तोपलिप्तम हितानि 'लाइय' लिप्तं भूमेर्गोमयादि नोपलेपनम् 'उल्लोइयं उपलिप्तं कुख्यानां संसृष्टीकरणम् ताभ्यां लिप्तोपलिप्ताभ्यां महितानि अर्चितानि, गोसीससरसरत्तचंदणददर दिनपंचगुलितला' गोगी पैसरसरक्तचन्दनदर्दरदत्तपञ्चागुलितलानि गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेन च दर्दरेण बहुलेन, चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्त पञ्चाङ्गुलितलानि, 'उवचितचंदणकळसा' उपचितचन्दनकलशानि उपचिताः - निवेशिताः, चन्दनकलशाः - माङ्गल्यघटा येषु तानि उपचित'चन्दनकलशानि 'चंदणघड सुकयतोरणपडिदुवार देस भागा' चन्दनघटैः - चन्दनकलशैः सुकृतानि सुष्ठु विहितानि शोभितानीत्यर्थः, यानि तोरणानि तानि में अडतालीस कोष्ठ (कोठे) बने हुए हैं । अडतालीस ही वनमालाएं बनी रहती हैं । वे शत्रुकून उपद्रव से रहित एवं सदैव मंगल से युक्त होते हैं। किंकर देवों के दंडों से रक्षित होते हैं । लिपे पुते रहने के कारण अत्यन्त प्रशस्त प्रतीत होते हैं । गोशीर्ष नामक चन्दन तथा सरस लाल चन्दन के वहां हाथ लगे हुए हैं जिनमें पांचों रंगलियाँ उछरी हुई होती हैं । उनमें मंगलघट स्थापित किए हुए हैं । उनके प्रतिहार देशभाग में चन्दन चर्चित घंटों के सुन्दर तोरण बने हुए हैं। वहां भवनों के अधोभाग- फर्श से लेकर ऊपरी भाग छत છે. તેઓ સદા શસ્ત્રોથી તથા ચેÇાએથી રક્ષિત રહે છે. આ ભવનેામાં અડતાલીસ કેાઠા ખનેલા હેાય છે. અડતાલીસવનમાળાએ બનેલી હેાય છે. તેએ શત્રુકૃત્ ઉપદ્રવે વગરના અને સદૈવ મંગલ થી યુક્ત હેાય છે. કિરદેવાના દડાઓથી રક્ષિત હાય છે ગેશી (ગેરી) ચન્તન તેમજ સરસલાલ ચન્દનના ત્યાં થાપા દિધેલા હાય છે કે જેમા પા૨ે આગળીએ પડેલી હેાય છે. તેમાં મંગલ ઘડાઓ મૂકેલા હાય છે. તેમના દરેક દ્વાર પ્રદેશમાં ચન્તન ચર્ચિત ઘડાના સુન્દર તેારણુ ખનેલા હેાય છે. ત્યાં ભવાની નીચેના ભાગમા ફેશ તેમજ ઊપરના ભાગની છત સુધી લાખી લાંખી ગેાળાકાર પુષ્પ માળાઓ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy