SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ प्रापries ६९६ र्द्धिकाः, महाद्युतिकाः, सहायशसः, महावन्यः, महानुभागाः, महासौख्याः, हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्टगण्डतलकर्णपीठधारिणः, विचित्रहस्ता भरणाः, विचित्रमाला मौलयः, कल्याणकप्रवरवस्त्र परिहिताः, कल्याणकमाल्यानुलेपनधराः, भास्वरवोन्दयः, प्रलम्बवनमालवराः, दिव्येन - वर्णेन दिव्येन गन्धेन, दिव्येन स्पर्शन, दिव्येन संहननेन दिव्येन संस्थानेन, दिव्यया ऋद्धया, दिव्ययाद्युत्या, दिव्यया प्रभया, दिव्यया छायया, दिव्येन अर्चिपा, दिव्येन तेजसा, दिव्यया लेश्यया दशदिश उद्योतयन्तः, मनासयन्तस्ते खलु तत्र स्वेषां स्वेषां भवनावासशतसहस्राणाम्, स्वासां स्वासां सामानिकसाहस्त्रीणाम्, स्वेपां स्वेषां त्राखििशकानाम्, स्वेषां स्वेपां लोकपालानाम् स्वासां स्वासाम् अग्रम पीणाम् स्वासां स्वासां परिपदां स्तेषां स्त्रेपाम् अनीकानाम् स्वपाम् स्वपाम् अनीकाधिपतीनाम् स्वासां स्वासाम् आत्मरक्षकदेव साहस्रीणाम्, अन्येषां च बहूनां भवनवासि - नाम देवानाञ्च देवीनाच आधिपत्यम् पौरपत्यम्, स्वामित्वम्, भर्तृ त्वम्, महत्तरकत्वम् आज्ञेश्वरसेनापत्यम्, कारयन्तः पालयन्तः, महताऽहतनृत्यगीतवादिततन्त्रीतलतालत्रुटितघनप्रदङ्ग पटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, चमरवलिनौ अत्र हौ असुरकुमारेन्द्रौ असुरकुमारराजानौ परिवसतः, कृष्णा महानीलसदृशौ नीलगुटिकागवलातसीकुसुमप्रकाशौ, विकसितशन पत्र निर्मलेपत् सितरक्तताम्रनयनौ गरुडायर्जुतुङ्गनासौ, उपचितशिलाप्रवालविम्बफलसंनिभाध ( चमरवलिणो) चमर और वली (एत्थ ) इनमें (दुवे) दो (असुरकुमारिंदा) असुर कुमारों के इन्द्र (असुरकुमाररायाणो) असुरकुमारों के राजा (परिवसंति) निवास करते हैं (काला) कृष्णवर्ण (गोलगुलिय गवलअयसिकुसुमप्पमासा) नील की गोली, भैंस के सींग तथा अलसी के फूल के समान रंग वाले ( वियसियस्यवत्तणिम्मलईसिसितरत्तंतंवणणा) विकसित कमल के समान निर्मल, कहीं श्वेत, रक्त तथा तांत्रवर्ण के नेत्रों वाले (गरुलाययउज्जु तुंगनासा) गरुड के समान विशाल, सीधी और ऊंची नाक वाले (उवचित्र सियप्पवाल बिंब (चमरबलिणो) अभ२ अने मसि (एत्थ ) तेथेोभा (दुवे) जे. (असुरकुमारिंदा) मसुरङ्कुभारोना ईन्द्र (असुरकुमाररायाणा) मासुरहुभाना २ ( परिवसंति) निवास १रे छे (काला) कृष्णुवर्णु (णील गुलियगवल अयसिकुसुमप्पगासा) नीसनी गोणी, लेंसना सींगडां तथा अणसीना हुसना समान रंगवासा (वियसियर्सयपत्तणिम्मलईसिसितरत्ततंवणयणा) विसित भजना સમાન નિમ`ળ કયાક શ્વેત, રક્ત तथा ताम्र वर्णुना नेत्रोवाजा (गरुलायच उज्जुतु गनासा) गडना समान विशास सीधा भने अया नावाना (उचचिय सियप्पवाल वित्रफलसंनिहाहरोट्ठा) युष्ट
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy