SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे द्धानि अव्याहतानि यानि नाट्यगीतवादितानि तन्त्रीतलतालत्रुटितानि च यश्च घनमृदङ्गः पटुप्रवादितस्तेषां रवेण 'दिव्वाई' दिव्यान्-दिवि भवान् प्रधानान् 'भोगभोगाई' भोगभोगान्-भोगयोग्या भोगा:-शब्दादयस्तान् भुंजमाणा' भुञ्जानाः विहरंति'-विहरन्ति-तिष्ठन्ति ॥ सू० १७ ॥ मूलम्-कहि णं भंते! असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ? कहि णं संते ! असुरकुमारा देवा परिबसंति ? गोयमा! इसीसे रयणप्पसाए पुढवीए असीउत्तर जोयणसयसहस्स बाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेटा चेगं जोयणसहस्सं बजित्ता मज्झे अद्वैत्तरे जोयणसय. सहस्से एत्थ णं असुरकुमाराणं देवाणं चउसद्धिं भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा वाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्निया संठाणसंठिया उकिन्नंतरविउलगंभीरखायफलिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसंढि परियारिया अउज्झा सदा जया सदा गुत्ता अडयालकोटगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीलसरसरत्तचंदणददरदिन्न पंचंगुलितला उबचिय चंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा, आसत्तोसत्तविउलववग्धारियमल्लदामकलावा पंचवन्नसरससुरभिमुकपुप्फ़पुंजोवयारकलिया, कालागुरुपवरकुंदरुकतुरुक्कडझंतधूवमघलधंतगंधुधुयाभिरामा सुगंधवरगंधिया, गंधवटिभूया, अच्छरगणसंधसंविगिन्ना दिव्वकरते हैं । विविध प्रकार के असंख्यातकों से सम्बद्ध नाटय, गीत, वादिन आदि के तथा तंत्री, तल, ताल, मृदंग आदि के कुशल वादन संबंधी एवं अनेक प्रकार के दिव्य भोगोपभोग को भोगते हुए विचरते रहते हैं ॥१७॥ પાલન કરે છે, વિવિધ પ્રકારના આખ્યાનકેથી સંબદ્ધ નૃત્ય, ગીત, વારિત્ર, આદિના તથા તંત્રી, તલ, તાલ મૃદંગ આદિના કુશલ વાદન સંબંધી તેમજ અનેક પ્રકારના દિવ્ય ભેગોપભેગેને ભેગવતા રહીને વિચરતા રહે છે ૧ણા -
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy