SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ते खलु भवनवासिनो देवाः, 'तत्थ'-तत्र-स्वस्थाने 'साणं साणं'- स्वेषां स्वेपाम्आत्मीयात्मीयानाम्-'भवणावाससयसहस्साणं' -भवनावासशतसहस्राणाम् 'साणं सांणं सामाणिय साहस्सीणं'-स्वासां स्वासां सामानिकसाहस्रीणाम्, 'साणं साणं तायत्तीसाणं'-स्वेषां स्वेषां त्रायस्त्रिशकानाम् 'साणं साणं लोगपालाणं'-स्वेषां स्वेषां लोकपालानाम्, 'साणं साणं अग्गमहिसीण -स्वासां स्वासाम् अग्रमहिपीणाम् 'साणं साणं परिसाणं -स्वासां स्वासां परिपदाम् . 'साणं साणं अणीआणं'स्वेषां स्वेषाम् अनीकानाम्, 'साणं साणं अणी आहिबईणं-स्वेषां स्वेपाम् अनीकाधिपतीनाम् ‘साणं साणं आयरक्खदेव साहस्सीणं'- स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम् 'अन्ने सिं च बहणं भवणवासीणं'-अन्येषाञ्च वहूनां भवनवासिनाम् , 'देवाण य दवीण य'-देवानाञ्च देवीनाच 'आहेबच्चे' आधिपत्यम् पोरेवच्चं'पौरपत्यम् 'सामित्त-स्वामित्वम् ‘भट्टित्त'-मत त्यम्, 'महत्तरगत्त'-सहत्तरकत्वम्, 'आणाईसरसेणावच्चं'-आज्ञेश्वरसेनापत्यम्, 'कारेमाणा'-कारयन्तः 'पालेमाणा' पालयन्तः, 'महयाहयनदृगीयवादयतंतितलतालतुडियघणमुइंगपडुप्पवाइयरवेणं'महतारवेण इत्यग्रेणान्वयः, कीदृशेन रवेण, इत्याह-महतानि-आख्यानक प्रतिवशरीर अस्थियों तथा शिराओं से रहित है।' __ वे भवनवासी देव अपने स्थानों में अपने-अपने लाखों भवनावासों का, अपने-अपने सहस्रों सामानिक देवों का, अपने-अपने त्रायस्त्रिंशक देवों का, अपने-अपने लोकपालों दा, अपनी-अपनी अग्रमहिषियों का, अपनी-अपनी परिषदों का, अपने-अपने अनी काधिपतियों का, अपने-अपने हजारों आत्मरक्षक देवों का तथा अन्य बहुत-से भवनवासी देवों तथा देवियों का आधिपत्य करते हुए, पौरपत्य करते हुए, स्वामित्व करते हुए, भर्तृत्व करते हुए, महत्तेरस करते हुए, आज्ञा-ईश्वर-सेनापतित्वं करते रहते हैं। उनका पालन વાભિગમ સૂત્રમાં કહ્યું છે–દેવ અસ હનની હોય છે, અર્થાત્ તેઓમાં સંહનન થતું નથી, કેમકે તેમના શરીર હાડકાં અને શિરાઓ વગરના હોય છે. તે ભવનવાસી દેવ પિતાના સ્થાનમાં પિત–પિતાના લાખો ભવનાવાસેના, પિત–પિતાના હજારો સામાનિકદેના, પિત પિતાના ત્રાયસ્ત્રિ શક દેના, પિત પિતાના લોકપાલના, પિત પિતાની અગમહિષિના, પિત–પિતાની પરિષદના; પિોતપોતાના અનીકાધિપતિના, પિત–પિતાના હજારે આત્મ રક્ષક દેવોના તથા અન્ય ઘણું ભવનવાસી દે તથા દેવીના આધિપત્ય કરતા થકા પરિપત્ય કરત શંકા સ્વામિત્વ કરતા થકા ભવકરતે છતે, મહત્તરત્વ કરતા શંકા આજ્ઞા, ઈશ્વર, સેનાપતિ કરતા થકા રહે છે, તેમનું प्र० ८७
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy