SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ___टीका--अथ पर्याप्तापर्याप्तकभवनपतिदेवादीनां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-'कहि णं भंते ! भवणवासीणं देवाणं' हे भदन्त ! कुत्र खलु कस्मिन् प्रदेशे भवनवासिनां देवानाम् ‘पज्जत्तापजत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण स्पष्टयितुं प्रश्नयति-'कहि णं भंते ! भवणवासी देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे भवनवासिनो देवाः परिवसन्ति ? भगवाउत्तरयति-'गोयमा ! हे गौतम ! 'इसीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'असीइसहस्स उत्तरजोयणसयसहस्सवाहल्लाए' अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्याया:- अशीतिसहस्राधिकलक्षयोजन विस्तारायाः, उपरि-ऊयभागे 'एगं जोयणसहस्सं ओगाहित्ता' एकं योजनसहस्रम् अवगाह्य, 'हेहा चेगं जोयणसहस्सं वज्जित्ता' अधो भागे च, ए योजनसहस्रम् वर्जयित्वा 'मज्झे अट्ठहुत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे अष्ट सप्ततिसहस्रोत्तरे योजनशतसहस्र-अष्ट सप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थ णं सवणवासीणं देवाण'अत्र खलु-उपर्युक्तस्थलेषु भवनवासिनां देवानाम् ‘सत्तभवणकोडीओ' सप्तभवनसे (दिव्वाई) दिव्य (भोग-भोगाई) भोग-उपभोगों को (भुंजमाणा) भोगते हुए (विहरंति) विचरते हैं ॥१७॥ टीकार्थ-अब पर्याप्त और अपर्याप्त भवनवासी देवों की प्ररूपणा की जाती है। श्रीगौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त और अपर्याप्त भवनवासी देवो के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए पुनः पूछते हैं-हे भगवन् ! भवनवासी देव कहां निवास करते हैं ? भगवान ने उत्तर दिया-हे गौतम ! एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के एक हजार योजन ऊपरी भाग में अवगाहन करके और एक हजार नीचे के भाग को छोड कर, मध्य के एक लाग्ब अठहत्तर हजार योजनों में भवणवासी तत्री त त धन भृ 1 43थी यता महान निधी (दिव्याई) हि-य (भोगभोगाई) पगाना (सुजमाणा) लागवता (विहरति) वियरे छे ॥ १७ ॥ ટીકાઈ–વે પર્યાપ્ત અને અપર્યાપ્ત ભવન વાસી દેવેની પ્રરૂપણ કરાય છે. શ્રીૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્ ! પર્યાપ્ત અને અપર્યાપ્ત ભવનવાસી દેના સ્થાન ક્યાં કહેવાયેલા છે ? તેને સ્પષ્ટ કરવાને વાસ્તુ પુન પૂછે છે.-હે ભગવદ્ ! ભવનવાસી દેવ કયા નિવાસ કરે છે? ભગવાને ઉત્તર આપ્યો હે ગૌતમ ! એક લાખ એ સી હજાર યોજન મોટી એવી આ રત્નપ્રભા નામની પહેલી પૃથ્વીના એક હજાર એજન ઉપરના ભાગમાં અવગાહન કરીને અને એક હજાર ચાજન નીચેના ભાગને છોડીને મધ્યના એક લાખ અડસઠ હજાર જનોમાં ભવન
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy