________________
६६९
trafat टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि
‘समुग्घाएणं सव्वलोए’–समुद्वातेन - समुद्घातमाश्रित्य, समुद्घातापेक्षयेत्यर्थः सर्वलोके पर्याप्तापर्याप्तकमनुप्या वर्तन्ते केवलिसमुद्घातस्य सर्वलोके सम्भवात् 'सहाणेण लोयस्स असंखेज्जइभागे' - स्वस्थानेन - स्वस्थानापेक्षया लोकस्यासंख्येभागे - असंख्येयतमे भागे पर्याप्तापर्याप्तकमनुष्याणां सत्वात् । सू० १६ ॥
मूलम् - कहि णं भंते ! भवणवासीणं देवाणं पज्जन्तापज्जन्तगाणं ठाणा पण्णत्ता ? कहि णं भंते! भवणवासी देवा परिवसंति ? गोयमा ! इमीसे स्यणप्पभाए पुढवीए असीइसहस्स उत्तरजोयणसयस हस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हेट्टा चेगं जोयणसहस्सं वज्जिन्त्ता मज्झे अट्टहुतरे जोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ, बावन्तरि भवणावाससय सहस्सा भवतीति मक्खायं । ते णं भवणा वाहिं वहा, अंतो चउरंसा, अहे पुक्खरकन्निया संठाणसंठिया उकिन्नंतर विउलगंभीरखातफलिहा पागारद्दालगकवाडतोरणपडिदुवा र देस भागा जंत सयग्घीमुसलमुसंढि परियारिया अउज्झा सया ज्या सया गुत्ता अडयाल कोटूगरइया अडयाल कयत्रणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउलोइयमहिया गोसीससरसरत्तचंदनद दरदिन्न पंचंगुलितला उवचियचंद कलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलग्घारियमल्लदामकलावा पंचवन्न सरससुरभिमुक्क पुंजोवयारकलिया [ ग्रन्थानम् १००० ] कालागुरुपवर मनुष्य मनुष्यक्षेत्र में ही होते हैं । समुद्घान की अपेक्षा पर्याप्त और अपर्याप्त मनुष्य सर्व लोक में होते हैं, क्यों कि केवलि समुद्घात सर्व लोक में संभव है । स्वस्थान की अपेक्षा से लोक के असंख्यातवे भाग में पर्याप्त और अपर्याप्त मनुष्य होते हैं ॥१६॥
અપર્યાપ્તાની ઉત્પત્તિ થાય છે અને પર્યાપ્ત મનુષ્ય મનુષ્યક્ષેત્રમા જ પેદા થાય છે સમુદ્ધાતની અપેક્ષાએ પર્યાપ્ત અને અપર્યાપ્ત મનુષ્ય સર્વલોકમાં થાય છે. કેમકે કેવિલ સમુદ્ઘાત સ લેાકમાં સ’ભવે છે. સ્વસ્થાનની અપેક્ષાએ લાકના અસ`ખ્યાતમાં ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત મનુષ્ય હાય છે ! ૧૬ ॥