SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ६६८ प्रमापनासूर्य प्रश्नयति-'कहि णं भंते ! 'मणुस्सणं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे मनुप्याणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि -स्वस्थानानि-प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? भगवानुत्तरयति-'गोयमा ! हे गौतम ! 'अंतो मणुस्सखेत्ते'-अन्तो मनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य मध्ये इत्यर्थः, पणयालीसाए जोयणसयसहस्सेसु'-पञ्चचत्वारिंशति योजनशतसहस्रपु-पश्चचवारि'शल्लक्षयोजनेषु 'अड्डाइज्जेसु दीवसमुद्देमु' - सार्धत्तीयेपु-सार्द्धः तृतीयो येषु ते सार्द्ध तृतीयास्तेषु द्वीपेषु समुद्रेषु ‘पन्नरसगु कम्मभूमीसु'-पञ्चदशसु कर्मभूमिपुपञ्चभरतेषु पञ्चरावतेषु पञ्चमहाविदेहेपु 'तीसाए अकम्मभूमीसु' त्रिंशत् अकर्मभूमिपु प्रागुक्तासु 'छप्पन्नाए अंतरदीवेसु'-पट्पञ्चाशति अन्तरद्वीपेषु 'पत्थणेअत्र खलु-उपर्युक्तस्थलेषु 'मणुस्साणं'-मनुष्याणाम् 'पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, "उववाएणं लोयस्स असंखेजइमागे'-उपपातेन-उपपातमधिकृत्य, उपपाता, पेक्षयेत्यर्थः, लोकस्य असंख्येयभागे-असंख्येयतमे भागे पर्याप्तापर्याप्तका-मनुष्या वर्तन्ते, पर्याप्तनिश्रया अपर्याप्तानां समुत्पादात् पर्याप्तानाश्च मनुष्यक्षेत्रवर्तित्वात, - टीकार्थ-अव पर्याप्त और अपर्याप्त मनुष्यों के स्थान आदि की प्ररूपणा करने के लिए गौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त और अपर्याप्त मनुष्यों के स्थान कहां कहे गए हैं ? भगवान् उत्तर , देते हैं-हे गौतम ! मनुष्य क्षेत्र के अन्दर, पैंतोलीस लाख योजनों में, ', अढाई द्वीप-समुद्रों में, पन्द्रह कर्मभूसियों में अर्थात् पांच भरत, पांच ऐरवत और पांच महाविदेहों में, तीस पूर्वोक्त अकर्मभूमियों में, • छप्पन अन्तर्वीपों में, इन सब स्थानों में पर्याप्त और अपर्याप्त मनुष्यों . के स्थान प्ररूपित किये गए हैं। उपपात की अपेक्षा से लोक के असं ख्यातवें भाग में पर्याप्त और अपर्याप्त मनुष्य होते हैं, क्यों कि पर्याप्तों के आश्रय से अपर्याप्तों की उत्पत्ति होती है। और पर्याप्त ટીકાઈ-હવે પર્યાપ્ત અને અપર્યાપ્ત મનુષ્યના સ્થાન આદિની પ્રરૂપણ કરવાને માટે ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન ! પર્યાપ્ત અને અપર્યાપ્ત भनुष्याना स्थान ज्यां सां छ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ! મનુષ્યક્ષેત્રની અંદર પિસ્તાવીસ લાખ જનમ, અઢાઈ દ્વીપ-સમુદ્રોમા, પદર કર્મભૂમિમાં અર્થાત પાંચ ભરત, પાચ ચિરવત અને પાંચ મહા વિદેહમા, ત્રીસ પૂર્વોકત અકર્મ ભૂમિમા, છપ્પન અન્તર દ્વીપમાં આ બધાં સ્થાનમાં પર્યાપ્ત અને અપર્યાપ્ત ' મનુષ્યોના સ્થાન પ્રરૂપિત કરાયાં છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત મનુષ્ય થાય છે, કેમકે પર્યાપ્તોના આશ્રયે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy