________________
६४२
प्रशापनासूचे बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ‘ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेयवसापूयपडलरुहिरमंसंचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काउयअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं धूमप्पभापुढवीनेरइयाणं ‘पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असं
खेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं वहवे धूमप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पण्णत्ता समाउसो! । तेणं निच्चं भीया, निच्चं तत्था, निच्चं तसिया निच्चं उदिवग्गा निच्चं परममसुहसंबद्धं णरगभयं पच्चणुब्भवमाणा विहरति ।।सू०१२॥
छाया-कुत्र खल भदन्त ! धुमप्रभापृथिवीनैरयिकाणां- पर्याप्तापर्याप्तकानां स्थानानि-प्रज्ञप्तानि ? कुत्र खलु भदन्त ! धूमप्रभापृथिवीनैरयिकाः परिवसन्ति ? गौतम ! धूमप्रमापृथिव्या अष्टादशोत्तर योजनशतसहस्रबाहल्याया उपरि एकं योज
शब्दार्थ-(कहि णं भंते ! धूमप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता) भगवन् ! धूमप्रभा पृथिवी के पर्याप्त और अपप्ति नारकों के स्थान कहां कहे हैं ? (कहि णं भंते ! धूमप्पभापुढवीनेरइया परिवसंति ?) भगवन् ! धूमप्रभा के नारक कहां निवास करते हैं ? (गोयमा ! धूमप्पभापुढवीए अट्ठारसुत्तर जोयणसयसहस्सयाहल्लाए) एक लाख अठारह हजार योजन मोटाई वाली धूमप्रभा पृथिवी के (जोयणसहस्सं ओगाहित्ता) एक हजार योजन अवगाहन करते
साथ-(कहि णं भंते ! धूमप्पभा पुढवीनेरइयाणं पज्जत्तापजत्तगाणं ठाणा पण्णत्ता) भगवन ! धूमप्रमा पृथ्वीना पर्याप्त भने पर्याप्त नीना स्थान १४यi gai ? (कहि णं भंते । धूमप्पभा पुढवी नेरइया परिवसंति ?) 3 लावन् धूमप्रसाना ना२४ ४यां निवास ४२ छ ? (गोयमा । धूमप्पभा पुढवीए अट्ठारसुत्तर जोयणसयसहस्सबाहल्लाए) मे साम मढ२ ९०१२ योन मोटापाजी धूम VAL पृथ्वीना (जोयणसहस्सं ओगाहेत्ता) मे १२ यौन माना ४शन