________________
प्रमेयवोधिनी टीका द्वि. पद २ सू.१२ नैरयिकाणां स्थानानि र्युक्तस्थानेषु 'वहवे पंकप्पभापुढवीनेरइया परिवसंति'-बहवः पङ्कप्रभापृथिवीनैरयिकाः परिवसन्ति, तेच नैरयिकाः 'काला' कृष्णाः 'कालोभासा' कालावभासाः-अत्यन्त कृष्णकान्तयः 'गंभीरलोमहरिसा' गम्भीरलोमहः-गन्भीरःअतीवोत्कटः दर्शनेन लोमहर्षः-रोमाञ्चोद्गमो येभ्यस्ते गम्भीरलोमहर्पाः, दर्शनमात्रेण भयजन्यरोमाश्चोत्पादका इत्यर्थः, अत एव 'भीमा' भीमा:-भयङ्कराः 'उत्तासणगा'-उत्त्रासनकाः-उत्त्रासजनकाः, 'परमकिण्हा वण्णे णं पण्णत्ता' वर्णन -वर्णापेक्षया परमकृष्णाः-अत्यन्तकृष्णवर्णाः प्रज्ञप्ताः प्ररूपिताः सन्ति, 'समणाउसो !' भो प्रमणायुप्मन् ! 'तेणं निच्चं भीया' ते खलु-पङ्कप्रभापृथिवीनैरयिकाः नित्यं-सर्वकालं भीताः-भयवन्तस्तिष्ठन्ति, 'णिच्चं तत्था' नित्यं-सर्वकालं त्रस्ताः-त्रासयुक्ता भवन्ति, 'णिच्चं तसिया' नित्यं सततं परस्परं त्रासिताः -त्रासं प्रापिताः सन्ति 'णिच्चं परममसुहसंवद्धं परगभयं' नित्यं-सर्वकालं परमासुखसंवद्धम्-अत्यन्त दुःखानुविद्धं मध्ये विच्छेदरहितं नरकमयम् 'पञ्चणुभवमाणा विहरंति'-प्रत्यनुभवन्तः-प्रत्येकमनुभवन्तो विहरन्ति-तिष्ठन्ति ॥सू०११॥
मूलम्-कहि संते ! धूमप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते ! धूमप्पभापुढवी. नेरइया परिवसंति ? गोयमा ! धूमप्पभापुढवीए अटारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हेटा चेगं जोयणसहस्तं वजित्ता मज्झे सोलसुत्तरजोय. णसयसहस्से, एत्थ णं धूमप्पभापुढवीनेरइयाणं तिन्नि निरया.वाससयसहस्सा भवंतीति मक्खायं । तेणं णरगा अंतो वट्टा, हैं । वे नारक काले हैं, अत्यन्त काली कान्ति वाले हैं, उनको देखने मात्र से रोंगटे खडे हो जाते हैं, वे बडे ही भयंकर होते हैं, अत्यन्त त्रासजनक हैं, वर्ण से अत्यन्त कृष्णवर्ण हैं । हे आयुष्मन् श्रमण ! वे निरन्तर भयभीत रहते हैं, निरन्तर त्रासयुक्त होते हैं, आपस में एक दूसरे को त्रास पहुंचाते रहते हैं । निरन्तर दुःखमय नरकमय का वेदन करते रहते हैं। उन्हें बीच में कभी चैन नहीं मिलती ॥११॥ જાય છે. તેઓ ખૂબજ ભયંકર હોય છે. અત્યન્ત ત્રાસજનક છે. રગે અત્યન્ત કૃષ્ણવર્ણન છે. હે આયુમન શ્રમણ તેઓ નિરન્તર ભયભીત રહે છે. નિરન્તર ત્રાસ યુક્ત હોય છે, આપસમાં એક બીજાને ત્રાસ પહોચાડે છે. નિરન્તર દુઃખમય નરકનું વેદન કર્યા કરે છે. તેમને વચમાં કયાય ચેન નથી મળતું ! ૧૧ છે
प्र० ८१