SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Amat-ALISA प्रमापनासूत्रे -त्रास प्रापिताः परस्परं, परमाधार्मिक, 'निच्चं उचिग्गा'-नित्यं-सततम् उद्विग्नाः-उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परमममुहं संबद्धं णरगभयं'-नित्यम्सर्वकालम्, परमासुखसम्बद्धम्-अत्यंतदुःखानुवम् अन्तराव्यवच्छेदरहितं नरकभयम्, 'पञ्चणुभवमाणा'-प्रत्यनुभवन्तः-प्रत्येकं वेदयमानाः 'विहरंति'विहरन्ति-तिष्ठन्ति ।।सू० १०॥ ____ मूलम्-कहिणं भंते ! पंकप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता ? कहि णं भंते ! पंकप्पभापुढवी नेरइया परिवसंति ? गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्तवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्टा चेगं जोयणसहस्सं बज्जित्ता मझे अट्टारसुत्तरे जोयणसयसह. स्से, तत्थ णं पंकप्रभापुढवोनेरझ्याणं दसनिरयावाससयसहस्सा अवंतीति मक्खायं । ते णं णरगा अंतो वट्टा,, वाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनरखत्तजोइसियपहा, मेयवसापूयपडलरुहिरमंसचिक्खि. ल्ललित्तागुलेवणतला असुइवीसा परमदुभिगंधा काउय अग णिवन्नाभा कश्खडफासा दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं पंकप्पमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता । उववाएणं लोयस्स असंखेज्जइ भागे, समुग्घाएणं लोयस्त असंखजइभागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं वहवे पंकप्पभापुढवीनेरझ्या परिवसंति-काला कालोमासा गंभीर लोमहरिसा भीमा उत्तासणगा सताते रहते हैं और परमाधार्मिक देव भी उन्हें सताते रहते हैं, इस कारण वे निरन्तर उद्विग्न बने रहते हैं। सदैव चालू रहने वाले अत्यन्त दुःखमय नरकभय का अनुभव करते रहते हैं ॥१०॥ તેઓને હમેશા ત્રાસ પહેચાડવામાં આવે છે–તેઓ આપસમાં પણ એક બીજાને સતત સતાવે છે અને પરમાધાર્મિક દેવ પણ તેઓને સતાવ્યા કરે છે. તે કારણે તેઓ નિરન્તર ઉદ્વિગ્ન થઈ રહે છે. સદૈવ ચાલુ રહેવાવાળા અને અત્યન્ત દુખમય નરકાગારના ભયને અનુભવ કર્યા કરે છે. તે ૧૦ છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy