SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.९ नरयिकाणां स्थानानि ६२७ टीका-अथ पर्याप्तापर्याप्तकशर्कराप्रमा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे शर्कराप्रभापृथिवीनैर यिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! सकरप्पभापुडवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे शर्कराप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! सकरप्पभापुढवीए'-शर्कराप्रभापृथिव्याः , 'वत्तीसुत्तरजोयणसयसहस्सवाहल्लाए' -द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रवाहल्यायाः-द्वात्रिंशत्सहस्राधिकलक्षयोजनविस्तारायाः, 'उपरि' उपरि-ऊर्ध्वम् ‘एगं जोयणसहस्सं ओगाहित्ता' --एक योजनसहस्रमवगाह्य 'हेट्ठा चेगं जोयणसहस्सं वज्जित्ता'-अधश्च-अधोभागे एकं योजनसहस्रं वर्जयित्वा 'मज्झे तासुत्तरे जोयणस यसहस्से'-मध्ये त्रिंशदुत्तरे योजनशतसहस्रे-त्रिंशत्सहस्राधिकलक्षयोजनेसु 'एत्थ णं'-अत्र खलुसंटाणसंठिया) नीचे खुरपाके आकार के तीक्ष्ण-हैं (निचंधयारतमसा) नित्य अंधकार से तामस है इत्यादि पूर्ववत् ॥९॥ टीकार्थ-अव शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं । गौतम स्वामी ने प्रश्न किया-भगवन् ? शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए कहा है-भगवन् ! शर्कराप्रभा के नारक कहां निवास करते हैं ? भगवान् ! उत्तर देते हैं-हे गौतम ! एक लाख बत्तीस हजार योजन मोटाई वाली शर्कराममा पृथिवो के ऊपर के एक हजार योजन भाग को छोड कर तथा नीचे से भी एक हजार योजन भाग को छोड कर नाय सुरपाना मारवाणा ती छे (निच्चंधयारतमसा) नित्य अन्यथा તામસ છે. ઈયાદિ પૂર્વવત્ ૯ છે ટીકાઈ—હવે શર્કરપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન આદિની પ્રરૂપણ કરતા કહે છે. શ્રી ગૌતમ સ્વામીએ પ્રશ્ન કર્યો–હે ભગવન્ ! શર્કરામભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકના સ્થાન કયા હેવાયેલા છે તેને સ્પષ્ટ કરવાને માટે કહ્યું છે–ભગવન | શર્કરપ્રભાના નારક કયા નિવાસ કરે છે ? * શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ એક લાખ બત્રીસ હજાર જન મોટાઈ વાળી શર્કરા પ્રભા પૃથ્વીના ઉપરના એક હજાર જન ભાગને છેડીને
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy