SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ६२६ प्रज्ञापनासूत्रे योजनसहरमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये त्रिंगदुत्तरे योजनशतसहस्र, अत्र खलु शर्कराप्रभापृथिवीनैरयिकाणां पञ्चविंशतिनिरयावासशत सहस्राणि भवन्तीत्याख्यातम् । ते खलु नरका अन्तो वृत्ताः, वहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकारतामसा व्यपतग्रहचन्द्रसूरनक्षत्रज्योतिपिकपथाः मेदवसापूति पटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः अशुचिवित्राः, परमदुरभिगन्धाः कापोताग्निवर्णाभाः कर्कशस्पर्शाः दुरध्यासा अशुभा नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु शर्कराप्रभापृथिवी नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समु द्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहवः शर्कराप्रभापृथिवीनैरयिकाः परिवसन्ति, कालाः कालावभासा गम्भीरलोमहर्षा भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुप्मन् ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रस्ताः, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥सू०९।। अपर्याप्त नारकों के स्थान कहां कहे हैं ? (कहि णं भंते ! सक्करप्पभा पुढवीनेरड्या परिवसंति ?) हे भगवन् ! शर्कराप्रभा के नारक कहां रहते हैं ? (गोयमा ! सक्करप्पभाए पुढवीए उवरिं) हे गौतम ! शर्कराप्रभा पृथिवी के ऊपर (पगं जोयणसहस्सं अवगाहित्ता) एक हजार योजन अवगाहन करके (हेट्ठा चेगं जोयणसहस्सं) और नीचे एक हजार योजन (वज्जित्ता) छोड कर (मज्झे) मध्यभाग में (तीसुत्तरे जोयणसहस्से) एक लाख तीस हजार योजन में (एत्थ णं) यहां (सक्करप्पभा पुढवीनेरइयाणं) शर्कराप्रभा पृथिवी के नारकों के (पणवीसं) पच्चीस (निरयावाससयसहस्सा) लाख नारकावास (भवंतीति मक्खायं) हैं ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वहा) अन्दर गोलाकार हैं (वाहिं चउरंसा) बाहर चौकोर हैं (अहे खुरप्पस्थान ४यां हां छे ? (कहिणं भंते । सक्करप्पभा पुढवीनेरइया परिवसंति ) 3 भगवन् । ०४२प्रमाना ना२४ ४यां रहेछ ? (गोयमा । सक्करप्पभाए पुढवीए उवरि) गौतम । शरामा पृथ्वीना ५२ (एगं जोयणसहस्सं ओगाहित्ता) मे उतर यो मवान शने (हेद्वा-चेगं जोयणसहस्स) मन नाये ये तर योन वज्जित्तो) छ।डीन (मझे) मध्यभागमा (तीसुत्तरे जोयणसयसहस्से) के साथ त्रीस २ योनम (एत्थणं) मही (सकरप्पभा पुढवी नेरइयाणं) शरामा पृथ्वीना नना (पणवीस) पच्चीस (निरयावाससयसहस्सा) anu ना२४वास (भवंतीति मक्खाय) छे सेभ यु छ (ते णं गरगा) ते न२है। (अंतो वट्टा) म४२ ४५२ छ (वाहिं चउरंसा) ५.२ यतु२ख थे।२स छे (अहे खुप्पसंठाण संठिया)
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy