SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.७ नैंयिकाणां स्थानानि ६१३ स्थले नैरयिकाणां पर्याप्तापर्याप्तकानाम्, स्थानानि स्वस्थानानि प्रज्ञप्तानि ? तदेव प्रकान्तरेण पृच्छति 'कहिणं भंते ! नेरइया परिवसति ?'-हे भदन्त ! कुत्र खलुकस्मिन् स्थले नैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'सहाणेणं सत्तसु पुढवीसु-स्वस्थानेन-स्वस्थानमङ्गीकृत्य स्वस्थनापेक्षयेत्यर्थः, सप्तसु पृथिवीषु नैरयिकाः परिवसन्ति, ता एव सप्त पृथिवीराह-'तं जहा'-तद्यथा 'रयणप्पभाए'-रत्नप्रभायाम् 'सक्करप्पभाए'-शर्कराप्रभायाम्, 'वालयप्पभाए'वालुकाप्रभायाम्, 'पंकप्पभाए'-पङ्कप्रभायाम्, 'धूमप्पभाए'-धूमप्रभायाम्, 'तमप्पभाए'-तम प्रभायाम् 'तमतमप्पभाए-तमः तमः प्रभायाम्, 'एत्थणं नेरइयाणं' अत्र खलु-उपर्युक्तासु रत्नप्रभादिसप्तपृथिवीपु नैरयिकाणाम् 'चउरासीइनिरयावाससयसहस्सा भयंतीति मक्खाय-चतुरशीतिनिरयावासशतसहस्राणि-चतुशीतिलक्षनरकावासाः भवन्तीत्याख्यातं तीर्थकृभिः, तथा च पूर्वोक्तासु सप्तसु पृथिवीपु नैरयिकाणां सर्वसंख्यया चतुरशीतिलक्षनरकावासाः, तत्र रत्नप्रभायां टीकार्थ-अब पर्याप्त और अपर्याप्त नैरयिकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं-हे भगवन् ! पर्याप्तक और अपर्यातक नारक जीवों के स्वस्थान कहां हैं ? यही प्रश्न प्रकारान्तर से यों किया गया है-हे भगवन् ! नारक जीव कहां निवास करते हैं ? भगवान् ! उत्तर देते हैं-हे गौतम ! स्वस्थान की अपेक्षा से सात पृथिवियों में नैरयिक रहते हैं । वे सात पृश्चियां ये हैं-(१) रत्नप्रभा (२) शर्कराप्रभा (३) वालुकाप्रभा (४) पंकप्रभा (९) धूमप्रभा (६) तमःप्रभा और (७) तमस्तमःप्रभा, इस सात पृथिवियों में नारक के चौरासी लाख नारकावास होते हैं, ऐसा तीर्थंकरों ने निरूपण किया है। पूर्वोक्त सातों पृथिवयों में सब को मिला कर जो चौरासी लाख नारकावास ટીકાઈ-હવે પર્યાપ્ત અને અપર્યાપ્ત નરયિકના સ્થાન આદિની પ્રરૂપણા કરવાને માટે કહે છે–હે ભગવન પર્યાપક અને અપર્યાપ્તક નારક જીના સ્વસ્થાન કયાં છે? આજ પ્રશ્ન પ્રકારાન્તરે આમ કરાયેલ છે હે ભગવન! નારક જીવ કયા નિવાસ કરે છે? શ્રી ભગવાન ઉત્તર દે છે–ડે ગૌતમ ! સ્વસ્થાનની અપેક્ષાએ સાત પૃથિવીમાં નરયિક રહે છે. તે સાત પૃથ્વી આપ્રમાણે છે. (१) २त्नप्रभा (२) २४२५५मा (3) वायुआना (४) ५४५मा (५) धूमअसा (6) तमामा (७) तमस्तमममा. PAL सात पृथिवीयोमा नोना यासी લાખ નારકાવાસ છે, એવું તીર્થકરોએ નિરૂપણ કર્યું છે. પૂર્વોકત સાતે પ્રથિવીમાં બધા મળીને જે ચોરાસી લાખ નરકાવાસ છે, તે આ પ્રકારે છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy