SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ६१२ प्रज्ञापनासूत्रे वेदनाः, अत्र खलु नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, अत्र खलु वहवो नैरयिकाः परिवसन्ति - कालाः कालावभासाः गम्भीरलोमहर्षाः भीमाः उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! ते खलु तत्र नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमु'द्विग्नाः, नित्यं परमामुखसंबद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥ ०७ ॥ टोका - अथ पर्याप्तपर्याप्त नैरयिकाणां स्थानादिकं प्ररूपयितुमाह- 'कहिणं 'भंते! नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता' हे भदन्त ! कुत्र खलु - कस्मिन् ( उववाएणं लोयस्स असंखेज्जइभागे) उपपात की अपेक्षा लोक के असंख्यातवें भाग में (समुग्धाएणं लोयस्स असंखेज्जइभागे) समुद्घात की अपेक्षा लोक के असंख्यातवे भाग में (सट्टाणेणं लोयस्स असंखेज्जइभागे) स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में (एत्थ णं बहवे नेरइया परिवसंति) यहां बहुत-से नैरयिक निवास करते हैं (काला) काले (कालो भासा) काली आभा वाले (गंभीर लोमहरिसा) अत्यंत रोमांचकारी (भीमा) भयानक (उत्तासणग) त्रासजनक (परमकण्हा वन्नेणं पण्णत्ता) अतीव कृष्ण वर्ण वाले कहे हैं (समणाउसो) हे आयुष्मन् श्रमण ! (ते णं तत्थ णिच्चं भीया) वे वहां नित्य भयभीत रहते हैं (निच्च तत्था) नित्य त्रास युक्त हैं (निच्चं तसिया) नित्य त्रास पहुंचाए हुए (निच्वं उब्विग्ग) नित्य घबराए हुए (निच्वं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा) नित्य अत्यन्त अशुभ नरक के भय का अनुभव करते हुए (विहति) रहते हैं ॥७॥ ( उववाएगं लोयस्स असंखेज्जइभागे) उपयातनी अपेक्षाये तोङना असण्या. तभा लागभा (समुग्घाएणं लोयस्स असंखेज्जइभागे) समुद्घातनी अपेक्षाये बोना असण्यातमा लागभां (साणेण लोयस्स असंखेज्जइमागे) स्वस्थाननी अपेक्षा सोङना असंख्यातमा लागभां ( एत्थणं बहुवे नेरइया परिवसंति) अडि ध गधा नैरयि निवास पुरे छे (काला) आजा (कालोभासा) अणी मालावाजा (गंभीर लोमहरिसा) अत्यत शेभायारी (भीमा) लयान (उत्त/सणगा) त्रास न (परमकण्हा वन्नेणं पण्णत्ता) अतीव हृष्णु वर्षावाणा (समगाउसो) डे आयुष्भन श्रमशो '( तेणं तत्य णिच्चं भीया) तेथे त्यां नित्य लयभीत रहे छे (निच्वं तत्या) नित्य त्रास युक्त छे (निच्वं तसिया) हरो त्रास आपता सेवा (निच्वं उचिग्गा) નિત્ય गलराखेया (निच्वं परममहसंबद्वे णरगमयं पञ्चभत्रमाणा) नित्य अत्यन्त अशुल नरपुना लयतो अनुभव पुरी रझा (त्रिहरंति) रहे छे॥७॥
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy