SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ દરર प्रक्षापनासूत्रे त्युत्तरयोजनसहस्रे, अत्र खलु पालुकाप्रमापृथिवीनैरयिकाणां पञ्चदशनरकावासशतसहस्राणि भवन्तीत्या ख्यमम् । ते खलु नरका अन्तो वृत्ताः, वहिश्चतुरस्राः, अधः क्षुरप्रसंस्थान संस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रहचन्द्रसूरनक्षत्र ज्योतिप्कपथाः, मेदवसापूतिपटलरुधिरमांस कर्दमलिप्तातुलेपनतलाः, अशुचिविस्राः परमदुरभिगन्धाः कापोताग्निवर्णाभाः वर्कशस्पर्शाः दुरध्यासाः, अशुभा नरकपु वेदनाः, अत्र खल वालुकाप्रमापृथिवीनरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपतेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहवो वालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति-कालाः कालावभासाः गम्भीरलोमहर्पाः भीमाःउत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुपन ! । ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमामुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ।। सू० १०॥ टीका-अथ पर्याप्तापर्याप्तकवालुकाप्रभापृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! वालुयप्पभापुढवीनेरइयाण'-हे भदन्त ! कुत्र खलु वालुकाप्रभापृथिवीनैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् छच्चीसुत्तरजोयणसहस्से) बीच में एक लाख छब्बीस हजार योजन भाग में (एत्थ णं) यहां (वालयप्पभापुढवीनेरइयाणं) वालुकाप्रभा पृथ्वी के नारकों के (पन्नरसनिरयाससयसहस्सा) पन्द्रह लाख नारका. वास (भवंतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वट्टा) भीतर से गोल हैं इत्यादि पूर्ववत् ॥१०॥ टीकार्थ-अब वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं-भगवनू ! वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे हैं ? इसी को स्पष्ट करने के लिए. कहा-भगवनू वालुकाप्रभा प्रथिवी के नारक कहां निवास करते हैं ? हे भगवान ने वजित्ता) मने नीये मे ७०२ रन छोडीन. (मज्झे छब्बीसुत्तरजोयणसय. सहस्से) क्यमा ४ सय ७०वीस २ योरन Ani (एत्थणं) मही (वालुयापभा पुढवी नेरइयाणं) वायुप्रमा पृथ्वीन ना२३। (पन्नरसनिरयावाससयसहरसा) ५४२ सा ना२पास (भवंतीति मक्खाय) थाय छे सेभ यु छ (तेणं णरगा) ते न२४ (अंतो वट्टा) २५ ४२थी गौण छ. त्याशिवाय पूर्ववत् ॥१०॥ ટીકાઈ–હવે વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન આદિની પ્રરૂપણ કરાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy