SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.९ नैरयिकाणां स्थानानि ___ मूलम्-कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं पज्जत्तापज्जतगाणं ठाणा पण्णत्ता ? कहिणं भंते ! सकरप्पसापुढवीनेरइया परिवसंति ? गोयमा ! सकरप्पमापुढवीए बत्तीसुत्तर जोयणसयसहस्स बाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हेटा चेगं जोयणसहस्सं वजिन्ता मञ्झे तीसुत्तरे जोयणसयसहस्से, एत्थ णं सकरप्पभापुढवीनेरइयाणं पणवीसं निरयावाससयसहस्सा भवंतीति मक्खायं । तेणं णरगा अंतोट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनवखत्तजोइसियप्पहा मेयवसापूयपडलरहिरमंसचिक्खिल्ल. लित्ताणुलेवणतला असुइवीला परमदुब्मिगंवा काउय अगणि. वन्नाभा करखडप्फासा दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं सक्करप्पभापुढवीनेरइयाणं पज्जत्तापजत्तगाणं ठाणा पण्णता, उववाएणं लोगस्स असंखेज्जइभागे, समुग्घाएणं लोगस्स असंखेजइभागे, सटाणेणं लोगस्स असंखेज्जइभागे, तत्थ णं बहवे सकरप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पण्णत्ता समणाउसो! । तेणं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उव्विग्गा, निच्चं परममसुहसंबद्धं नगरभयं पञ्चणुब्भवमाणा विहरंति ॥सू० ९॥ छाया-कुत्र खल भदन्त ! शर्कराप्रभापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! शर्कराप्रभापृथिवीनैरयिकाः परिवसन्ति ? गौतम ! शर्कराप्रभापृथिव्या द्वात्रिंशदुत्तरयोजनशतसहस्रवाहल्या या उपरि एक शब्दार्थ-(कहि णं भंते ! सक्करप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! शर्कराप्रभा पृथिवी के पर्याप्त और शहाथ-(कहि णं भते । सकरप्पभा पुढवी नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता) हे भगवन् । शमा पृथ्वीना पर्याप्त मने मारत नाना प्र० ७९
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy