SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ६२४ प्रज्ञापनासूत्रे रत्नप्रभापृथिवी नैरिथिका वर्तन्ते, 'दत्य णं कहवे रयणप्पभापुढदी नेरझ्या परिवसंति' तंत्र खल- उपर्युक्तस्थानेषु बहवो रत्नप्रभापृथिवी नैरयिकाः परिवसन्ति, ते च नैरयिका: 'काला कालोमासा' कृष्णावभासाः - अत्यन्त - कृष्णवर्णाः 'गंभीर लोमहरिसा' - गम्भीरलोमहर्षा:- गम्भीराः - अत्यन्दोत्कटाः, लोमहर्पाः- रोमाञ्चोद्रमाः, भयवशाद्येभ्यस्ते तथाविधा इत्यर्थः, अत एव 'मीमा': - सीमा:- भयानकाः 'उत्तासणगा'- उत्त्रासनकाः - उत्त्रासजनकाः, : अत्यन्तातङ्कोत्पादका इत्यर्थः, 'परम किण्हा' - परमकृष्णाः - अत्यन्तकृष्णवर्णाः 'येणं पण्णत्ता' वर्णन - वर्णापेक्षया अतीव कृष्णाः प्रज्ञप्ता. सन्ति सया सहावीरण, अन्यैश्व तीर्थकृद्भिः, 'समपाउसो !" भो श्रमणायुप्मन् ! 'ते णं निच्चं भीया' ते खलु रत्नप्रभा पृथिवीनैरयिकाः, नित्यं - सर्वकालं भीताः - भयभीता भवन्ति, 'निच्चं तत्था' - नित्यं - सर्वकालं त्रस्ताः - त्रायुक्तास्तिष्ठन्ति 'निच्च तसिया' नित्यं - सदा त्रसिताः- परस्परं परमाधामिकैर्वा त्रास प्रापिता भवन्ति 'निच्चं उच्चग्गा' नित्यम् - सर्वकालम् उद्विग्नाः- उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परमसुहसंबद्धं णरगभयं' - नित्यम् - सततं परसमशुभम् अत्यन्ताकमनीयम् सम्बद्धम् - अनुबद्धम् - मध्ये विच्छेदवर्जितम् नरकभयम् 'पच्चणुभवमाणा' - प्रत्यतु भवन्तः, प्रत्येकं वेदयमानाः 'विहरंति' विहरन्ति तिष्ठन्ति ॥ सू० ८ ॥ प्रभा पृथिवी के नारक रहते हैं । वे काले और अत्यन्त काली आभा वाले होते हैं । उनको देखने से ही भय के कारण रोमांच हो आता है । इस कारण वे भयंकर हैं और अत्यन्त आतंकजनक हैं । वे वर्ण से अत्यन्त ही काले कहे गए हैं हे आयुष्मन् श्रमण ! वे नारक जीव सदैव भयभीत बने रहते हैं, हमेशा त्रास युक्त रहते हैं । और परम्पर तथा परमधार्मिकों द्वारा त्रास को प्राप्त ही रहते हैं । सदैव उद्विग्न रहते हैं और सदा अत्यन्त अनिष्ट एवं लगातार बने रहने वाले नरकभय का अनुभव करते हैं | ||८|| હાય છે. આ સ્થાનેમાં ઘણા રત્નપ્રભા પૃથ્વીના નારક રહે તેઓ કાળા અને અત્યન્તકાળી આભાવાળા હાય છે, તેને જોવાથી જ ભયને લીધે શમાંચ થઈ આવે છે. એ કારણે તે ભય કર છે અને અત્યન્ત આત’કજનક છે. તે રંગે અત્યંતજ કાળા કહેલા છે હું આયુષ્યમન શ્રમણ તે નારક જીવે સદૈવ ભયભીત રહ્યા કરે છે હંમેશા ત્રાસ યુક્ત રહે છે અને પરસ્પર તથા પરમા ધાર્મિકા દ્વારા કરાયેલા ત્રાસથી ત્રસ્ત જ રહે છે, સદૈવ ઉદ્વિગ્ન રહે છે અને સદા અત્યન્ત અનિષ્ટ તેમજ સતત થનારા નરઙ ભયને અનુભવ કરતા રહે છે ! ૮
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy