________________
प्रवापनासूत्रे अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियप्पहा, मेयवसापूयपडलरुहिरमंसचिक्खिललिताणुलेवणतला, असुइवीसा, परमदुभिगंधा, काउयअगणिवनाभा, कक्खडप्फासा, दुरहियासा, असुभा नरगाअसुभा नरगेसु वेयणाओ, एत्थ णं नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असं. खेज्जइभागे, सटाणेणं लोयस्स असंखेजइभागे, एत्थ णं वहवे नेरइया परिवसंति-काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकव्हा वन्नेणं पण्णत्ता समणाउसो ?। तेणं तत्थ निच्चं भीया, निच्चं तत्था निच्चं तलिया, निच्चं उठिवग्गा निच्चं परमसुह संबद्धं णरगभयं पञ्चणुभवमाणा विहरति ।सु.७॥ - छाया-कुत्र खलु भदन्त ! नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खल भदन्त ! नैरयिकाः परिवसन्ति ? गौतम ! स्वस्थानेन सप्तसु पृथिवीपु, तद्यथा-रत्नप्रभायाम् १, शर्कराप्रभायाम् २, वालुकाप्रभायाम३, पकप्रभायाम् ४, धूमप्रभायाम् ५, तमः प्रभायाम् ६, तमस्तमः प्रभायाम् ७ ।
शब्दार्थ-(कहि णं भंते ! नेरइयाणं पज्जत्तापजत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! पर्याप्त और अपर्याप्त नारकियों के स्थान कहां हैं ? (कहि णं भंते ! नेरइया परिवसंति) हे भगवन् ! नैरयिक कहाँ निवास करते हैं ? (गोयमा ! सहाणेणं) हे गौतम ! स्वस्थान की अपेक्षा से (सत्तसु पुढवीसु) सात पृथिवियों में (तं जहा) वे इस प्रकार हैं (रयणप्पभाए) रत्नप्रभा में (सक्करप्पभाए) शर्कराप्रभा में (वालु यप्पभाए) वालुकाप्रभा में (पंकप्पभाए) पंकप्रभा में (धूमप्पभाए).धूमप्रभा में (तमप्पभाए) तमःप्रभा में (तमतमप्पभाए) तमस्तमःप्रभा में
watथ--(कहि णं भंते । नेरइयाणं पज्जत्तोपज्जत्तगाणं ठाणा पण्णत्ता ?) उ मापन । यति मन पर्याप्त ना२योना स्थान ४५i Bहा छ ? (कहिणं भंते । नेइया परिवसत्ति) भगवन । नयि ४या निवास ४२ छे ? (गोयमा । सटाणेण) हे गीतमा स्वस्थाननी अपेक्षाथी (सत्तसु पुढवीसु) सात पृथ्वीयामा (तं जहा) तेगा 20 प्ररे छ (रयणापभाए) २त्नप्रसामा (सकरप्पभाए) श४२ --सामा (वालुयप्पभाए) वायु प्रमाभा (पंकप्पभाए) ५४मामा (धूमप्पभाए)