SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.६ नैरयिकाणां स्थानानि णाम्. साधारणपञ्चेन्द्रियाणामित्यर्थः 'पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि 'उववाएणं लोयस्स असंखेजइभागे'-उपपातेन उपपातापेक्षया लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्याशयः, 'समुग्धाएणं लोयल्स असंखेज्जइमागे'-समुद्घातेन-समुद्घातमङ्गीकृत्य समुद्घातापेक्षयेत्यर्थः लोकस्य असंख्येयभागे-असंख्येयतमे भागे, 'सट्ठाणेणं लोयस्स असंखेजइभागे-स्वस्थानेन-स्वस्थानमगीकृत्य स्वस्थानापेक्षयेत्यर्थः लोकस्य असंख्येयभागे-असंख्येयतमे भागे, पर्याप्तापर्याप्तकाः सामान्यपञ्चेन्द्रिया वर्तन्ते, पर्याप्तनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानाञ्च स्थानादिकंम्नुप्यक्षेत्रादिकम्, तच्च लोकस्यासंख्येयतमभागमात्रं वर्तते इत्याशयः ॥सू०६॥ मूलम्-कहि णं भंते ! नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पष्णता? कहि णं भंते! नेरइया परिवसंति ? गोयमा! सटाणेणं सत्तसु पुढवीसु, तं जहा-रयणप्पभाए१, सकरप्पभाए२, वालुयप्पभाए३, पंकप्पभाए४, धूमप्पभाए५, तमप्पभाए ६, तमतमप्पभाए७ । तत्थ णं नेरइयाणं चउरासीइ निरयावाससयसहस्सा भवंतीति मक्खायं । तेणं नरगावासा अंतो वट्टा, बाहिं चउरंसा, न्द्रिय पर्याप्त और अपर्याप्त जीवों के स्वस्थान कहे गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुदघात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक के असंख्यात भाग में पर्याप्त और अपर्याप्त सामान्य पंचेन्द्रिय जीव होते हैं। तात्पर्य यह है कि पर्याप्त के आश्रय से अपर्याप्त जीवों की उत्पत्ति होती है और पर्याप्तों का स्थान तिर्छालोक आदि है और वह लोक का असंख्यातवा भाग मात्र है ॥६॥ અધિક શું કહેવાનું હોય બધાં જળાશયોમાં અને બધાં જળસ્થાનમાં સામાન્ય પંચેન્દ્રિય પર્યાય અપર્યાપ્ત જીવોના સ્વાસ્થાન કહેલાં છે. - ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં, સમુદુઘાતની અપે ક્ષાએ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત સામાન્ય પંચેન્દ્રિય જીવ થાય છે. તાત્પર્ય એ છે કે પર્યાપ્તના આશય વડે અપર્યાપ્ત ની ઉત્પત્તિ થાય અને પર્યાપ્તકના સ્થાન તિર્યલોક આદિ છે અને તે લેકના અસ ખ્યાત मा भात्र छ. ॥ ६ ॥ प्र०७७
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy