________________
4
प्रज्ञापनासूत्रे
याणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येय भागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे ।
६०२
कुत्र खलु भदन्त ! चतुरिन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु हृदेषु वापीषु पुष्करिणीषु दीर्घिकासु गुञ्जालिकासु सरस्यु सरःपंक्तिकासु सरःसरः पङ्क्तिकासु विलेषु विलपङ्क्तिकासु उज्झरेषु निर्झरेषु चिल्लay पeady वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खल चतुरिन्द्रियाणां पर्याप्त पर्याप्तानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे ।
कुत्र खलु भदन्त ! पञ्चेन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु ह्रदेषु वापीषु पुष्करिणीषु दीर्घिकास गुञ्जालिकासु सरस्सु सरःपङ्क्तिकासु सरस्सरः पङ्क्तिकासु विलेषु विलपङ्क्तिकासु उज्झरेषु निर्झरेषु चिल्लले पल्वलेषु वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु पञ्चेन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे ॥ सू० ६ ॥
टीका - अथ पर्याप्तापर्याप्तकद्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय सामान्यपञ्चेन्द्रियाणां स्थानादिकं प्ररूपयितुमाह - 'कहि णं भंते ! वेइंदियाणं पज्जत्तापज्जत्तगाणं
शब्दार्थ - ( कहि णं भंते ! वेइंदियाणं पज्जन्त्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! पर्याप्त और अपर्याप्त द्वीन्द्रिय जीवों के स्थान कहां कहे हैं ? (गोयमा ! उडूलोए तदेक्कसभाए ) हे गौतम! ऊर्ध्व लोक के अन्दर उसके एक देश भाग में (अहोलोए तदेकदेसभाए) अधोलोक में उसके एक भाग मे इत्यादि पूर्ववत् शब्दार्थ समझलेना चाहिए || ६ |
टीकार्थ-: - अब पर्याप्त और अपर्याप्त द्वीन्द्रिय, त्रीन्द्रिय, चौइन्द्रिय तथा पंचेन्द्रिय जीवों के स्वस्थान आदि की प्ररूपणा करते हैं । गौतम !
शब्दार्थ - (कहि णं भंते । वेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) लगवन् । पर्याप्त भने अपर्याप्त द्वीन्द्रिय लवाना स्थान इयां छे ? ( गोयमा ! उडूढलोए तदेकदेसभाए) हे गौतम व सोनी सहर तेना मे देश लागभां ( अहोलोए तदेकदे सभाए ) अधोमां ने तेना गोड देश लागमां इत्यादि પૂર્વવત્ શબ્દાર્થ સમજી લેવા જોઇએ ૫ ફ્ ॥
ટીકા”—હવે પર્યાપ્ત અને અપર્યાંસ દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય તથા