________________
प्रमेयबोधिनी टीका द्वि. पद २ सू ६ होन्द्रियादीनां स्थानानि ६०१ पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्जरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीबेसु ससुद्देसु, सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं चउरिदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभाए समुग्याएणं लोयस्स असंखेजइभाए, सटाणेणं लोयस्त असंडेजाभागे ।
कहि णं भंते ! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उडलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु, सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभाए, समुग्घाएणं लोयस्स असंखेजइभाए, सटाणेणं लोयस्स असंखेज्जइभाए॥सू० ६॥
छाया-कुत्र खलु भदन्त ! द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके-तदेकदेशभागे, अधोलोके-तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु द्रहेषु वापीपु पुष्करिणीषु दीविकास गुजालिकासु सरस्सु सरःपडूक्तिकासु सरःसर पडूक्तिकासु विलेषु विलपक्तिकासु उज्झरेषु निर्झरेषु चिल्ललेषु पल्वलेषु बप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्या संख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे।
कुत्र खलु भदन्त ! त्रीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे तिर्यग्लोके अवटेषु तडागेषु नदीषु इदेषु वापीपु पुष्करिणीषु दीर्घिकासु गुञ्जालिकामु सरस्सु सरःपक्तिकासु विलेषु विलपक्तिकासु उज्झरेपु निर्झरेपु चिल्ललेषु पल्बलेषु वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैत्र जलाशयेपु जलस्थानेषु, अत्र खलु त्रीन्द्रि
प्र० ७६