SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४९० प्रमापनास्त्रे या योगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च' अप्रथमसमयायोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च । अथवा-चरमसमयायोगिकेवलिक्षीणकपायवीतरागदर्शना श्चि, अचरमसमयायोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च । ते एते अयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याः । ते एते केवलिक्षीणकपायवीतरागदर्शनार्याः ते एते क्षीणकपायवीतरागदर्शनार्याः । ते एते दर्शनार्याः ॥८॥सू०३९॥ _____टीका-अथ वीतरागदर्शनायादिभेदान् प्ररूपयितुमाह-'से किं तं वीयरायदंसणारिया ?'-'से'-अथ 'किं तं' के ते कतिविधा इत्यर्थः, वीतरोगदर्शनार्याः के कहे हैं, यथा (पढमसमयअजोगिकेवलि य अपढमसमयअजोगिकेवलि० य) प्रथम समयवर्ती और अप्रथम समयवर्ती (अहवा) अथवा (चरिमसमयअजोगिकेवलि. य अचरिमसमयअजोगिकेवलि. य) चरमसमयवर्ती अयोगिकेवलि क्षीणकषाय वीतरागदर्शनार्य और अचरमसमयवर्ती अयोगिकेवलि क्षीणकषाय वीतरागदर्शनार्य (से तं अयोगिकेवलि०) यह अयोगिकेवलिक्षीण की प्ररूपणा हुई (से तं केवलिखीण०) यह केवलि क्षीणकषाय वीतरागदर्शनार्य की प्ररूपणा हुई (से तं वीणकसायवीयराबदसणारिया) यह क्षीणकषाय वीतरागदर्शनार्य की प्ररूपणा हुई (से तं दसणारिया) यह दर्शनार्य की प्ररूपणा हुई। ॥३॥ टीकार्थ-अब वीतरागदर्शनार्य की प्ररूपणा की जाती है । वीत. रागदर्शनार्य कितने प्रकार के हैं ? भगवान ने उत्तर दिया-वीतरागदर्शनार्य दो प्रकार क होते है वे इस प्रकार हैं-उपशान्तकषाय वीतरागदर्शनार्य अर्थात् जिनके समस्त कपायों का उपशम हो चुका है तं जहा) गे प्रा२ना ह्या छ ते मा प्रमाणे (पढमसमय अयोगिकेवलि० य अपढमसमयअजोगिकेवलि० य) प्रथम समयपती मने मप्रथमपती. (अहवा) अथवा (चरिमसमयअजोगिकेवलि० य अचरिभमेमयअजोगिकेवलि० य) २२मसभયુવતી અગિકેવલિ ક્ષીણકાપવીતરાગ અને અચરમસમયવર્તિ અગી ક્ષીણ ४पायचीत। शनाय (से त्तं अजागिकेवलि०) 20 अयोनि सिक्षानी ५३५॥ थ६ (से तं केवलिखीण०) २ पतिक्षी चाय पीत॥॥ शनायनी प्र३५॥ २७ (से तं दंसाणारिया) २मा शनाय नी ३५॥ . ॥सू. 3८ ॥ ટીંકાથ–હવે વીતરાગ દર્શનાર્યની પ્રરૂપણ કરાય છેવીતરાગ દશનાર્ય કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપે–વીતરાગદર્શનાર્ય બે પ્રકારના હોય છે, તે આ પ્રમાણે છે-ઉપશાન્ત કષાય વીતરાગ દર્શનાર્ય અર્થાત જેમના બધા કષાયોનું
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy