SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टाका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्यनिरूपणम् -अथ के ते सयोगिकेवलिक्षीणकषायवीतरागदर्शनार्याः ? सयोगिकेवलिक्षीणकगायवीतरागदर्शनाद्विविधाः प्रज्ञप्ताः, तद्यथा - प्रथमसमगसयोगिकेवलिक्षीणकपायवीतरागदर्शनार्यांच, अप्रथमसमयसयोगिकेवलि क्षीणकपायवीतरागदर्शनार्याश्च । अथवा - चरमसमय सयोगिकेवलिक्षीणक पायवीतरागदर्शनार्याश्च, अचरमसमयसयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च । ते एते सयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याः । अथ के ते अयोगिकेवलि क्षीणकपायनीतरागदर्शनार्याः ? अयोगिकेवलि क्षीणकपायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, तद्यथा - प्रथमसमसयोगी केवली क्षीणकषाय० और अयोगी केवली क्षीणकषाय० । (से किं तं सजोगिकेवलि खीणकसायवीयरायदंसणारिया ? ) योगी केवली क्षीणकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? (दुविहा पण्णत्ता तं जहा) दो प्रकार के कहे हैं, यथा (पढमसमयसजोगि० य अपदमसमय सजोगि० य) प्रथम समवर्त्ती सयोगी केवली क्षीणकषाय वीतरागदर्शनार्य और अप्रथम समवर्त्ती ० ( अहवा) अथवा (चरिमसमयसजोगिकेवलि० य अचरिमसमयसजोगि० य) चरम समयवर्त्ती सयोगिकेवली क्षीणकषाय वीतरादर्शनार्थ और अचरम समयवर्त्ती ० । (सेत्तं सजोगिकेवली खीणकसाय०) यह सजोगकेवली क्षीणकषाय वीतरागदर्शनार्य की प्ररूपणा हुई । ४८९ (से किं तं अयोगकेवलि० ?) अयोगिकेवली क्षीणकषाय चीतरागदर्शनार्य लिने प्रकार के हैं ? (दुचिहा पण्णत्ता तं जहा) दो प्रकार ते या प्रमाणे छे (सजोगी केली० य अजोगी केवली ० ) सयोगी वसी क्षीण પાય અને અચેગી કેવલી ક્ષીણકષાય વીતરાગ દનાય (से कि तं सजोगी केवलीखीणकसायवीय रागदंसणारिया ?) सगोणी देवसी श्रीशुउपाय वीतराग दर्शनार्य डेटा अमरना उद्या छे (सजोगीकेवलि० दुबिहा पण्णत्ता) सयोगी ठेवसिलीगुडेपाय वीतराग दर्शनार्य मे प्रअरना अडेल छे. ( तं जहा ) ते मे प्रहार | प्रमाणे छे ( पढमसमयसजोगी० य अपढम समय सजोगी० य) प्रथम सभयवर्ती सयोगी विसी क्षीणुपाय वीतराग दर्शनार्थ मने अप्रथम सभयवर्ती संयोजी डेवसी श्रीपुरुषाय वीतराग दर्शनार्य ( अहवा) अथवा (चरिमसमयसजोगी के लि० च अचरिमसमयसजोगी० य) यरभसमयवर्ति सयोगी કેવલીક્ષીણકષાય વીતરાગઢના અને અચરમસમયર્તિ. સયેાગી કેવલી श्रीशुषाय दर्शनाय (से त्तं सजोगिवेल लिखीणकसाथ) या सयोगी वसीक्षीण કષાયવીતરાગ દ નાની પ્રરૂપણા થઈ (रो किंत अयोगिकेवली० १) गयोजि उससी क्षीणुपायवीतराग दर्शनार्य ईटमा प्रहारना छे (अयोगीकेवलि०) मयोगी डेवली क्षी उपाय ( दुविहा पण्णत्त प्र० ६२
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy