________________
प्रमेययोधिनी टीका प्र, पद १ सू.३९ सभेददर्शनार्यनिरूपणम्
४७७ धर्मम्-अस्तिकायादीनां धर्म-गत्युपष्टम्भकत्वादिरूपं स्वभावम् 'सुयधम्म'श्रुाधर्मम् 'चरित धम्मं च -चारित्रधर्मश्च 'जिगाभिहिय-निनानिहितं-तीर्थकरप्रतिपादितम् 'सदहाइ' श्रद्दधाति, 'सो धम्मरूदत्ति नायव्यो'-स धर्मरुचिरिति ज्ञातव्यः । १२६।। तदेव निसर्गाद्युपाधिभेदाद् दशप्रकारकं रुचिरूपं दर्शनं प्रतिपादितम्, अथ तदुत्पत्ति लिङ्गानि प्रदर्शयितुमाह-'परमत्थ सथवो वा'-परमार्थसंस्तवो वा-परमाश्च तात्त्विकाश्च तेऽर्थाश्च जीवादय इति परमार्थास्तेषु संस्तवःपरिचयः, तत्परतया बहादरपूर्वकं जीवादि पदार्थावगमायाभ्यास इत्यर्थः, वा शब्दः समुच्चयार्थकः, 'सुदिट्ट परमत्थ सेवणा चा वि'-मुष्टपरमार्थ सेवनावाऽपि, सुष्टुसम्यक्तया दृष्टाः परमार्थाः-जीवादयो यैस्ते सुदृष्ट परमार्थाः तेषां सेवनंपर्युपासनम्, सुदृष्टपरमार्थ सेवनम्, वा शब्दस्य अनुक्तसमुच्चयार्थकतया यथाशक्ति तद् वैयावृत्यप्रवृत्तिश्च, अपि समुच्चये, तथैव 'वागनकुदसणवज्जणाय'___ जो पुरुष तीर्थकर भगवान द्वारा प्रतिपादित अस्तिकायधर्म पर अर्थात् धर्मास्तिकाय आदि के गतिलहायकत्व आदि धर्मो पर श्रुतधर्म तथा चारित्रधर्म पर श्रद्धा करतो है, उसका सम्यक्त्व धर्मरूचि समझना चाहिए।
निसर्ग आदि उपाधियों के भेद से दश प्रकार के रुचिरूप दर्शन का प्रतिपादन किया गया, अब उसकी उत्पत्ति के कारणों को दिखलाने के लिए कहते हैं
परमार्थ अर्थात् जीवादिक तात्विक पदार्थों का संस्तव अर्थात् परिचय प्राप्त करना, बहुमानपूर्वक उन्हें समझने के लिए प्रयत्न करना, जिन्होंने जीवादि तत्वों को समीचीन रूप से जान लिया है और उन की सेवना अर्थात् उपासना करना एवं उनकी यथाशक्ति वैयावत्य करना तथा जिन्होंने सम्यक्त्व को बमन कर दिया है ऐसे निहन જે પુરૂષ તીર્થકર ભગવાન દ્વારા પ્રતિપાદિત અસ્તિકાય ધર્મપર અર્થાતુ ધર્મસ્તિકાય આદિના ગતિસહાયકત્વ આદિ ધર્મોપર, કૃતધમ તથા ચારિત્ર ધર્મપર શ્રદ્ધા કરે છે, તેનું સમ્યકત્વ ધર્મચિ સમજવું જોઈએ. - નિસર્ગ આદિ ઉપાધિના લોદ વડે દશ પ્રકારના રૂચિરૂપ દર્શનનું પ્રતિ पाहन ४२यु छ. .
હવે તેની ઉત્પત્તિના કારણોને દેખાડવા માટે કહે છે
પરમાર્થ અર્થાત્ જીવાદિક તાત્વિક પદાર્થોને સસ્તવ અર્થાત્ પરિચય પ્રાપ્ત કરવો, બહુમાન પૂર્વક તેને સમજવાનો પ્રયત્ન કરો. જેઓએ જીવાદિ તને સારી રીતે જાણી લીધા છે અને તેની સેવા અર્થાત્ ઉપાસના કરવી તેમજ તેઓનું યથાશક્તિ વૈયાવૃત્ય કરવું તથા જેઓએ સમ્યક્ત્વનું વમન કરેલું