SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे मानशरीरावगाहना अपि भवन्ति, तथा सन्त्येके महोरगाः - 'गाउयं पि' - गव्यूतमपि - द्विधनुः सहस्रप्रमाणमपि शरीरावगाहनया भवन्ति, एवं सन्त्येके महोरगाः - 'गाउयहुत्तिया वि' - गव्यूत पृथक्त्वकाः अपि-गव्युतपृथक्त्वं विद्यते येषां पृथक्त्वकाः - गव्यूतपृथक्लमानशरीरावगाहना अपि भवन्ति, एवमेव सन्त्येके महोरगाः - 'जोयणं पि' - योजनमपि - योजनप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगाः - 'जोयणपुहुत्तिया वि' योजनपृथक्त्वा अपि, योजनपृथक्त्वं विद्यते येषां ते योजनपृथक्त्विकाः- योजनपृथक्त्वमानशरीरावगाना अपि भवन्तीत्यर्थः, सन्त्येके महोरगाः - 'जोयणसपि' - योजनशतमपि - शतयोजनप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्ये के महोरगाः- 'जोयसयपुहुत्तिया वि' - योजनशतपृथक्त्वका अपि-योजनशत - पृथक्त्वं विद्यते येषां ते योजनशत पृथक्त्वकाः- योजनशत पृथक्त्वमानशरीरावगाहना अपि भवन्तीत्यर्थः, तथा सन्त्येके महोरगाः - 'जोयणसहस्सं पि' - योजनसहस्रमपि - योजनराहस्रप्रमाणमपि शरीरावगाहनया भवन्ति, 'ते णं थले जाया जलेऽवि चरंति थलेऽवि चरंति - ते खलु - पूर्वोक्तस्वरूपा : महोरगाः स्थलचर विशेषत्वात् स्थले जायन्ते किन्तु स्थले जाताः सन्तो जलेऽपि स्थलवच्चरन्ति, रथलेऽपि चरन्ति तथा भवस्त्राभान्यात्, ते इहलोके कुतो न दृष्टिगोचरा भवन्ति - इत्याशङ्कायामाह - ૪૦૪ धनुषपृथक्त्व को अवगाहना वाले होते हैं । कोई एक गव्यूति की अवगाहना वाले तो कोई गव्यूतिपृथक्त्व की अवगाहना वाले होते हैं । इसी प्रकार कोई एक योजन की, कोई योजनपृथक् की, कोई सौ योजन की कोई सौ योजन पृथक्त्व की, और कोई हजार योजन की भी अवगाहना वाले होते हैं । ये महोरग स्थल में उत्पन्न होते हैं किन्तु जल में भी विचरते हैं और स्थल पर भी विचरते हैं, क्योंकि महोरगभव का स्वभाव ही ऐसा है । ये महोरग यहां दिखाई क्यों नहीं देते ? इस आशंका का समाधान करने के लिए कहा है-महोरग इस मनुष्यक्षेत्र में नहीं ધતુષ પૃથર્ત્યની અવગાહના વાળા હેાય છે કેાઇ એક ગબ્યૂતિની અવગાહના વાળા તો કાઇ ગભૂતિ પૃથની અવગાહના વાળા હાય છે. એવી રીતે કાઇ એક યેાજનની કાઇ ચેાજન પૃથકત્વની, કોઇ સે યાજનની કાઈ સે યાજન પૃથત્વની અને કોઇ હુન્નર ચૈાજનની પણ અવગાહના વાળા હાય છે, આ મહેારગેા સ્થલમા ઉત્પન્ન થાય છે. પરન્તુ પાણીમા પણ વિચરે છે અને સ્થલપર પણ વિચરે છે, કેમકે મહારગના સ્વભાવજ આવા છે. આ મહારગા અહી” દેખાતા કેમ નથી ? આશકાનુ સમાધાન કરવાને માટે કહ્યુ છે-મહેારગ આ મનુષ્ય ક્ષેત્રમાં
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy