SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलवरपञ्चन्द्रियतिर्यग्योनिकाः ४०३ पण्णत्ता'-महोरगाः अनेकविधा:-नानाप्रकारकाः प्रज्ञप्ताः, 'तं जहा' तद्यथा'अत्थेगइया'-अस्त्येके-सन्त्येके के वन महोरगाः 'लंपि'-अङ्गुलमपि शरीरावगाहनया भवन्ति, अस्तीति वहुत्ववाचकनिपातोऽत्र गृह्यते, तथा सन्त्येके केचन महोरगाः 'गुलपुहुत्तिया वि'-अतुलपृथक्त्विका अपि, अशुलपृथक्त्वं विद्यते येषां ते अङ्गुलपृथक्त्विकाः-नवाशुलपृथक्त्विका:-नवाशुलप्रमाणाः तादृशा अपि शरीरावगाहनया भवन्ति, अङ्गुलपृथक्त्यमानशरीरावगाहना अपि भवन्तीत्याशयः, एवं सन्त्येके महोरगाः, 'पियत्थि पि'-वितस्तिमपि-द्वादशाङ्गुलप्रमाणमपि, शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगाः 'वियत्थिपुहुत्तिया वि'-वितस्तिपृथक्त्यिका अपि-वितस्ति-पृथक्त्वं विद्यते येपां ते वितस्तिपृथक्त्यिकाः, वितस्तिपृथक्त्वमानशरीरावगाहना अपि भवन्तीत्यर्थः, एवमेव सन्त्येके महोरगाः, 'रयणि पि'-त्निापि-हस्तप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगा: 'रयणि पुहुत्तिया वि' रत्निपृथक्त्विका अपि-रत्नि पृथक्त्वं विद्यते येषां ते रत्नि पृथक्त्विका:-रत्निपृथक्त्वमानशरीरावगाहना अपि भवन्ति, 'कुञ्छिपि'-सन्त्येके महोरगाः कुतिमपि-द्विहस्तमानमपि शरीरावगाहनया भवन्ति, 'तथैव सन्त्येके महोरगाः-'कुच्छिपुहुत्तिया वि'-कुक्षिपृथक्त्विका अपि -कुक्षिपृथक्त्वं विद्यते येषां ते कुक्षिपृथक्त्विका:-कुक्षिपृथक्त्वमानशरीरावगाहना अपि भवन्ति, तथैव सन्त्येके महोरगा:-'धणुंपि' धनुरपि-चतुर्हस्तप्रमाणमपि शरीरावगाहनया भवन्ति, सन्त्येके महोरगाः- 'धणुपुहुत्तिया वि'-धनुः पृथक्त्विका अपि-धनुः पृथक्त्वं विद्यते येषां ते धनुः पृथक्त्विका:-धनुः पृथक्त्वहैं। वे इस प्रकार हैं-कोई-कोई महोरग एक अंगुल की अवगाहना वाले होते हैं । कोई-कोई अंगुलपृथक्त्व की अर्थात् दो से नौ अंगुल तक की अवगाहना वाले होते हैं। कोई महोरग एक विलात की अवगाहना वाले तो कोई विलातपृथक्त्व की अवगाहना वोले होते हैं। कोई कोई एक रत्लि (हाथ) की तो कोई रत्निपृथक्त्व की अवगाहना वाले होते हैं। कोई कुक्षि (दो हाथ) की तो कोई कुक्षिपृथक्त्व की अवगाहना वाले होते हैं। कोई एक धनुष (चार हाथ) की तो कोई શ્રી ભગવાને ઉત્તર આપ્યું મહેરા અનેક પ્રકારના હોય છે. તેઓ આ પ્રકારે છે–કઈ કઈ મહારગ એક આંગળની અવગાહના વાળા હોય છે. કેઈ કેઈ આંગળ પૃથફત્વ અર્થાત્ બે થી નવ આંગળ સુધીની અવગાહના વાળા હોય છે. કેઈ મહેરગ એક વિલાતની અવગાહના વાળા તે કઈ વિલાત પ્રથકત્વની અવગાહના વાળા હોય છે. કેઈ કઈ એક હાથની તે કઈ રત્ની પ્રથકુત્વની અવગાહના વાળા હોય છે. કેઈ કુક્ષિ (બે હાથ) ની તે કઈ ક્ષિ પ્રથકૃત્વની અવગાહનાવાળા હોય છે. કેઇ એક ધનુષ (ચાર હાથ) ની તે કઈ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy