SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रे स्थलेन परिसर्पन्तीति उरः परिसर्पाः ते च ते स्थलचरपञ्चन्द्रियतिर्यग्योनिकाश्वेति उरः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाच, 'भुयपरिसप्पथलयरपंचिदियतिरिक्खजोणिया य' - भुज परिसर्पस्थलचर पञ्चेन्द्रियतिर्यग्योनिकाश्च - भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चन्द्रियतिर्यग्योनिकाश्चेतिभुजपरिसर्प स्थलचरपञ्चेन्द्रिय तिर्यग्योनिकाः, चकारद्वयेन प्रत्येकं स्वगतानेक भेदाः सूच्यन्ते । अथोरः परिसर्पस्थ उचरपञ्चेन्द्रियतिर्यग्योनिकान् प्ररूपयितुमाह 'से किं तं उरपरिसप्पथलयरपंचिदियतिरिक्खजोणिया-अथ के ते कतिविधाः उरः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः ? भगवानाह - 'उरपरिसप्पथलयरपंचिदियतिर्यग्यो निकाश्चतुर्विधाः प्रज्ञप्ताः, 'तं जहा' - तद्यथा - 'अही' अहय: - सर्पाः १, 'अयगरा' अजगरा२, आसालिया' - अ लेका: ३, 'महोरगा ' महोरगाः४, तत्र अहीन् प्ररूपयितुमाह-' से किं Dott - अथ के ते कतिविधाः अहयः - सर्पाः प्रज्ञप्ताः, भगवानाह - ' अही दुविहा पण्णत्ता' - 'अहयः द्विविधाः प्रज्ञप्ताः, 'तं जहा' - तद्यथा - 'दव्यीकरा य, मउलिणो य' - दर्बीकराच, मुकुलिनश्च, हैं वे सर्प आदि च प्राणी उरपरिसर्प कहलाते हैं और जो अपनी भुजाओं के सहारे चलते हैं वे भुजपरिसर्प कहलाते हैं। दो 'य' के प्रयोग से सूचित किया गया है कि इनके भी अवान्तर भेद अनेक हैं । 1 अब उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों की प्ररूपणा करने के लिये कहते हैं- उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यच कितने प्रकार के कहे गए हैं ? भगवान् ने उत्तर दिया- वे चार प्रकार के होते हैं, यथा(१) अहि अर्थात् सर्प (२) अजगर (३) आसालिका और (४) महोरग । अब अहि की प्ररूपणा करते हैं- अहि कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं- अहि अर्थात् सर्प दो तरह के होते हैं - दर्वीकर ભુજાઆની મદદથી ચાલે છે તે ભુજ પિરસ કહેવાય છે, એ ય’ ના પ્રત્યે ગથી સૂચિત કરાય છે કે તેઓના પણ અવાન્તર ભેદ્ય અનેક છે. હવે ૩૨ પરિસર્પ સ્થલચર પચેન્દ્રિય તિય ચાની પ્રરૂપણા કરવાને માટે કહે છે. • ઉરપરિ સ` સ્થલચર પંચેન્દ્રિય તિય ચ કેટલા પ્રકારના કહેવામાં આવેલા છે. श्री लगवाने उत्तर आयो तेथे यार प्रहारना होय छे, भेडे (१) अडि अर्थात् सर्प (२) अनगर (3) मासादिश (४) भोरग. भार પ્રકારે છે. હવે અહિંની પ્રરૂપણા કરે છે અહિ કેટલા પ્રકારના હાય છે? શ્રી ભગવાન ઉત્તર આપે છે—અહિં અર્થાત્ સ એ જાતના હાય છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy