________________
प्रमेययोधिनी टीका प्र, पद १ सू.३२ समेदस्थलचरपञ्चेन्द्रियतियग्योनिकाः ३७५ थलयरपंचिंदियतिरिक्खजोणिया थ, परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य ।। से किं तं चउप्पयथलयरपंचिंदियतिरिक्ख जोणिया ? चउप्पयथलयरपंचिंदियतिरिक्खजोणिया चउबिहा पणत्ता, तं जहा-एगखुरा?, बिखुरा, गंडीपया३, सणप्फया।४। से किं तं एगखुरा? एगखुरा अणेगविहा पण्णत्ता, तं जहा-अस्सा, अस्सतरा, घोडगा, गद्दभा, गोरव खरा, कंद लगा, सिरिकंदलगा, आवत्तगा, जे यावन्ने तहप्पगारा, से तं एगखुरा ।१॥ से किं तं दुखुरा ? दुखुरा अणेगविहा पण्णत्ता, तं जहा-उद्दा, गोणा, गवया, रोज्झा, पसुया, महिसा, मिया, संवरा, वराहा, अया, एलग-रुरु-सरभ-चमर-कुरंग-गोकण्णमाइया जे यावन्ने तहप्पगारा, से तं दुखुरा ।२। से किं तं गंडीपया ? गंडीपया अणेगविहा पण्णत्ता, तं जहा-हत्थी हत्थीपूयणया मुंकणहत्थी खग्गा गडा, जे यावन्ने तहप्पगारा, से तं गंडीपया।३। से किं तं सणष्फया ? सणप्फया अणेगविहा पण्णत्ता, तं जहा-सीहा वग्घा दीक्यिा अच्छा तरच्छा परस्सरा सियाला विडाला सुणगा कोलसुणगा (ग्रन्थः ५००) कोकंतिया ससगा चित्तगा चिल्लगा, जे यावन्ने तहप्पगारा, से तं सणप्फया। ते समासओ दुविहा पण्णत्ता, तं जहा-समुच्छिमा य गब्भवक्कंतिया य । तत्थ पं जे ते संमुच्छिमा ते सव्वे नपुंसगा। तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा पण्णत्ता, तं जहा-इत्थी१, पुरिसार, नपुंसगा३। एएसि णं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं पजत्तापज्जत्ताणं दसजाइकुलकोडिजोणिप्पमुहसयसहस्साई भवंतीति मक्खायं । से तं चउ प्पयथलयरपंचिंदियतिरिक्ख जोणिया ॥सू० ३२॥
छाया-अथ के ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ? स्थलचरपञ्चेन्द्रिय