________________
३५८
प्रमापनावे. तं चउरिदियशासनावन्न नीयमाणगा ?' 'से-'अप, 'कि त'-का सा, कतिविधा, इत्यर्थः, 'चरिदिय संसारसमावन्न नीवपन्नवणा-वनुरिन्द्रियसंसारसमापन्न जीवप्रज्ञापना प्रज्ञता ? भगवानाइ-च उरिदियसंपारसमावन्न जीवपन्नवणा'-चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापना 'अणेगविहा'-अनेकविधा:-नानाप्रकारकाः 'पण्णत्ता'-प्रज्ञता, तामेवोपदर्शयति -'तं जहा'-तद्यथा-अंधिय'अन्धिकाः, 'पत्तिय'-पत्रिकाः, 'मच्छिय'-मक्षिकाः, 'मसगा'-मगकाः, 'कीडे'कीटाः, 'तहा' तथा 'पयंगेय'-पतङ्गाश्च 'ढंकुण'-ढङ्कुणा:' 'कुक्कड'-कुक्कडाः, 'कुक्कुह'-कुक्कुहा, 'नंदावत्तेय'-नन्यावर्त्ताश्च 'सिंगिरडे'-शृगिरटार, ॥१०६।। 'किण्हपत्ता'-कृष्णपत्राः, 'नीलपत्ता'-नीलपत्राः, 'लोहियपत्ता'-लोहितपत्राः, 'हालिदपत्ता'-हारिद्रपत्राः, 'सुकिल्लपत्ता' शुक्लपत्रा, "चित्तपक्खा'-चित्रपक्षाः, 'विचित्तपक्खा'-विचित्रपक्षाः, 'ओहंजलिया-ओहाञ्जलिकाः, 'जलचरिया'जलचारिकाः, 'गंभीरा'-गम्भीराः, 'णीणिया'-नीनिकाः, 'तंतवा'-तन्तवाः, 'अच्छिरोडा'-अक्षिरोटाः, 'अच्छिवेहा'-अक्षिवेधाः, 'सारंगा' सारङ्गाः 'नेउरा' -नूपुराः, 'दोला' दोलाः, 'भमरा-भ्रमराः, “भरिली' भरिलयः 'जरुला'जरुलाः, 'तोटा'-तोहाः, “विछुया'-वृश्चिकाः, 'पत्तविच्छुया' पत्रवृश्चिकाः, 'छाणविच्छ्या'-छगणवृश्चिकाः, 'जलविच्छुगा'-जलवृश्चिकाः, 'पियंगाला'प्रियङ्गालाः, 'कणगा' -कनकाः, 'गोमयकीडा'-गोमयकीटाः, एतेच अन्धिकप्रभृतयश्चतुरिन्द्रियाः देशविशेषतो लोकतश्चावगन्तव्याः 'जे यावन्ने तहप्पगारा' -येऽपि चान्ये तथाप्रकाराः-एवंविधा भवन्ति सर्वे ते चतुरिन्द्रया ज्ञातव्याः, 'सव्वे ते संमुच्छिमा णपुंसगा' सर्वे ते चतुरिन्द्रियाः संमूछिमाः नपुंसकाः प्रति. पत्तव्याः, 'समुच्छिमा णपुंसगा' इति पूर्वोक्तवचनप्रामाण्यात् 'ते समासओ दुविहा पण्णत्ता'-ते चतुरिन्द्रियाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ता स्तानाह-'तं जहा' -तद्यथा-'पज्जत्तगाय अपज्जत्तगाय' पर्याप्तकाश्च, अपर्याप्तकाच, 'एएसिणं'एतेषां चतुरिन्द्रयाणाम् 'एवमाइयाणं' -एवमादीनाम्-अन्धिकानाम् 'चउरिदियाणं' -चतुरिन्द्रियाणाम् 'पज्जत्तापज्जत्ताणं'-पर्याप्तकापर्याप्तकानाम निवजाइकुलकोडि जोणिण्पमुहसयसहस्साई भवंतीति मक्खायं'-नवजाति कुलकोटियोनि प्रमुखशतक्योंकि सव संमूर्छिम नपुंसक होते हैं, यह पहले बतलाया जा चुका है। - ये चौइन्द्रिय संक्षेप से दो प्रकार के हैं-पर्याप्त और अपर्याप्त । अन्धिक आदि इन पर्याप्त और अपर्याप्त चौइन्द्रिय जीवों के नौ लाख લેકવ્યવહારથી સમજી લેવા જોઈએ. આવી જાતના જે બીજા પ્રાણીઓ છે.
તેઓને પણ ચતુરિન્દ્રિય સમજી લેવાં જોઈએ. I ! - આ બધા ચતુરિન્દ્રિય જીવ સંમૂ૭િમ અને નપુંસક હોય છે. કેમકે