SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३५० ● प्रतापन 9 , साथ, अपर्याप्त काश्च चकारद्वयेन योनिकुलभेदेन स्वगतानेकभेदाः सूच्यन्ते, 'एएसि णं' एतेषां द्वीन्द्रियाणाम् 'एवमाइयाणं' - एवमादीनां पुतकृम्यादीनाम् 'बेइंदियाणं' - द्वीन्द्रियाणाम् 'पज्जत्तापज्जत्ताणं' - पर्याप्तापर्याप्तादीनाम् सर्वसंख्यया .. 'सत्त जाइकुलको डिजोणीपमुहसयसहस्साई भवतीति मक्खायं' - सप्तजातिकुल- कोटि योनि प्रमुखशतसहस्राणि - सर्वजाति कुलकोटीनां योनिप्रमुखणि योनिप्रव'हाणि योनिशतसहस्राणि भवन्ति, सप्तलक्षजातिकुलकोट्यो भवन्तीत्याशयः इत्याख्यातं तीर्यकृद्भिः अत्रेदं बोध्यम्-जातिकुलयोनीनां परिज्ञानार्थं पूर्वाचार्यै रिदं परिस्थूलमुदाहरणमुपदर्शितम्, तथाहि जातिरितिपदेन तिर्यग्गतिरुच्यते तस्याः- कुलानि कृमिकीटवृश्चिकादीनि, एतानि च कुलानि योनिप्रमुखानि भवन्ति - एकस्यामेव योनों अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं - वृश्चिककुलम् इत्यादि, अथवा जातिकुलमित्येकं पदं वर्तते, जातिकुलयोन्यो परस्परं विशेषो भवति, एकस्यामपि योनौ अनेकजातिकुलसंभवात्, - यथा एकस्यामेव योनौ कृमिजातिकुलं, कीटकजातिकुलं, वृश्चिकजातिकुलमित्यादि तथा चैकस्यामपि योनौ अवान्तरजातिभेदभावादनेकानि योनिप्रहाणि जाति र्याप्तक । दोनों जगह 'य' अव्यय के प्रयोग से यह सूचित किया गया . है, कि योनि एवं कुल के भेद से इनके अवान्तर भेद अनेक हैं । इन : पूतकृमि आदि पर्याप्त और अपर्याप्त दीन्द्रियों की दो लाख जाति कुलकोटियां होती हैं, ऐसा तीर्थंकर भगवन्तों ने कहा है । な जाति-कुल- योनियों को समझाने के लिए पूर्वाचार्या ने यह : स्थूल उदाहरण बतलाया है - 'जाति' पद से तिर्थचगति समझना चाहिए । कृमि, कीट आदि कुल कहलाते हैं । ये कुल योनि प्रमुख ~ होते हैं अर्थात् एक ही योनि में अनेक कुल होते हैं, जैसे छगण (कंडा) योनि में कृमि कुल, कीटकुल और वृश्चिककुल, आदि होते हैं, इस मा. બન્ને જગ્યાએ ' અવ્યયના પ્રયાગથી એમ સૂચિત કર્યું છે, કે ચૈનિ અને ર, કુલ વિગેરેના ભેદથી તેમના અવાન્તર ભે અનેક થાય છે. આ કૃમિ આદિ પર્યાપ્ત અને અપર્યાપ્ત દ્રીન્દ્રિયાની એ લાખ જાતિ કુલકોટિ હાય છે એવું તીર્થંકર ભગવન્તાએ ફરમાવ્યુ છે. } 'જાતિ, કુલ ચેાનિયાને સમજાવવાને માટે પૂર્વાચાર્યાંએ આ સ્થૂલ ઉદા र मतान्युछे. 1 "" જાતિ પદથી તિર્યંચગતિ સમજવાની છે, કૃમિ, કીટ વિગેરે કુલ કહે વાય છે, આ કુલ ચેાનિ પ્રમુખ હાય છે અર્થાત્ એકજ - होय छे म छग (छा) योनिमा भिड्डुस भने वृश्चि ચેાનિમા અનેક કુલ स याहि होय छे.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy