________________
३३३
harat टीका प्र. पद १ सू.२४ साधारणजीवलक्षण निरूपणम् असंख्येयाः, अपर्याप्तकानां साधारणानामनन्ताः ||८|| एतैः शरीरैः प्रत्यक्षं ते प्ररूपिताः जीवाः । सूक्ष्मा आज्ञाग्राह्याः, चक्षुः स्पर्श न ते यन्ति ॥९॥
ये चान्ये तथा प्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा - पर्याप्तकाश्च तत्र खलु ये ते अपर्याप्तास्ते खलु असंप्राप्ताः । तत्र खलु ये ते पर्याप्तका स्तेपां खलु वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो विधानानि, संख्येयानि योनिप्रमुखशतसहस्राणि । पर्याप्तकनिश्रया अपर्याप्तका व्युत्क्रामन्ति, यत्रैकस्तत्र स्यात् संख्येयाः, स्यात् असंख्येयाः स्यात् अनन्ताः । एतेषां खलु इमा गाथा अनुगन्तव्याः, तद्यथा - 'कन्दाथ कन्दमूलानि च, वृक्षमूलानि - इति - चापराणि । गुच्छाच गुल्मा वल्ल्यश्च, वेणुका स्तृणानि च ॥ १ ॥ पद्मम् उत्पलं शृङ्गाटं हडश्च शैवालः कृष्णकं पनकः । अवकञ्च कच्छ भाणी कन्दुकः एकोनविंशतितमः त्वक्कू - छल्ली - प्रवालेषु च पत्र - पुष्प - फलेषु च । सूलाग्र - मध्य - बीजेपु, योनिः कस्यापि कीर्त्तिता ||३||' ते एते साधारणशरीरवादरवनस्पतिकायिकाः ॥ त एते साधारणशरीरवनस्पतिकायिका । त एते वादरवनस्पतिकायिकाः । ते वनस्पतिकायिकाः । त एते एकेन्द्रियाः ॥सू०२४॥
टीका - अथ साधारण जीवप्रस्तावात् तल्लक्षणं प्ररूपयितुमाह- 'समयं वक्क - ताणं समयं तेर्सि सरीर निव्वत्ती । समयं आणुग्गहणं समयं ऊसासनीसासो | ९५| इक्स्स उ जं गहणं वहूण सहारणाण तं चेव । जं वहुयाणं गहणं समासओ पि इकस्स' ९६॥ 'समय' समकम् - युगपत् 'वक्ताणं' - व्युत्क्रान्तानाम् उत्पन्नानां
1
(पत्ता) प्रत्येक वनस्पति जीव (पज्जत्ता) पर्याप्त (पयरस्स) प्रतर - घन किये के ( असंख भागमित्ता उ) असंख्यातवें भाग मात्र (लोगासंग्वा) अपर्याप्त के असंख्य लोक प्रमाण (पजत्तयाण साहारणमनंता) पर्याप्त साधारण जीवों का परिमाण अनन्त लोक है ।
(एहिं ) इन पूर्वोक्त ( सरीरेहिं) शरीरों से (पच्चक) प्रत्यक्ष (ते) वे (रूविया) प्ररूपे (जीव) जीव (सुमा) सूक्ष्म (आणाजिज्झा) जिनाज्ञा से ग्राह्य हैं (चक्ष्फास न ले इंति) वे आंख से नहीं दिखाई देते ॥ २४॥ (पत्तेया) अत्येक वनस्पति व (पज्जत्ता) पर्यास (पयरस्स) प्रतर ધન उरेक्षाना (असंखभागमित्ताउ ) असण्यातभा लोगो भजीने (लोगा संखा ) पर्याप्तना असंख्य दो प्रभाणु (पज्जत्तयाण साहारण मर्णता) पर्याप्त साधारण જીવાનુ પરિમાણુ અનન્ત લેાક છે
(एएहिं मे यूवे (सरीरेहिं ) शरीरथी ( पचकखं ) प्रत्यक्ष (परुविया) प्र३ष्या (जीवा) व (सुहुमा) सूक्ष्म (आणागिज्झा) नाज्ञाथी थाहा छे (चक्खु. फासं न ते इंति) तेथेो भांगोथी हेजाई शअता नथी. ॥ सू० २४ ॥
13