SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.२२ भङ्गप्रकारेण अनन्तजीवादि निर्देशः ३२३ बलिमोटकञ्च-पर्वपरिवेष्टनम् चक्राकारम्, एतानि 'एगस्स' एकस्य ‘जीवस्स' जीवस्य सम्बन्धीनि भवन्ति, एतानि एकजीवात्मकानि भवन्ति इत्याशयः, एतेषाम् 'पत्ताई'-पत्राणि 'पत्तेयं' प्रत्येकम् एकजीवाधिष्ठितानि भवन्ति, 'पुप्फाई'-पुष्पाणि तु 'अणेगजीवाइ' अनेकजीवकानि-अनेकजीवात्मकानि भवन्ति, 'पूसफलं कालिंगं तुंवं तउसे एलवालंके । घोसाडय पंडोलं तिंदूयं चेव तेंदूसं' ॥९०॥ 'पूसफलं' पुष्पफलम्, तथा 'कालिंग' कालिङ्गम् 'तुंब' तुम्बम्, 'तउसेल'-त्रपुपम्, 'एलबालुंक-एलवालुकम्-चिर्भट विशेषरूपम्, वालुकम्-चिर्भटम्,-'ककडी' इति भापा प्रसिद्धम्, तथा-'घोसाडय' घोपातकम्, 'पंडोलं' पंडोलकम्, 'तिंदुयं चेव'-तेन्दुकञ्चैव तेंदूसं च यत्फलम्, एतेषु 'विंटसमं सकडाई एयाई हवंति एगजीवस्स । पत्तेयं पत्ताई सकेसरं मिजा' ॥९१॥ प्रत्येक विंटसम' वृन्तसमम् 'सकडाई' सकटाहम्-समांसं सगिरं तथाकटाहः 'एयाई'-एतानि त्रीणि 'एगजीवस्स' एकजीवस्य 'हवंति'-भवन्ति एकजीवात्मकानि एतानि त्रीणि भवन्तीत्यर्थः, तथा एतेषामेव पुष्पफलादीनां तिन्दुक पर्यन्तानाम् ‘पत्ताई' पत्राणि पृथक् 'पत्तेयं प्रत्येकम्-प्रत्येकशरीरजीवाधिष्ठितानि एकैक जीवाधिष्ठितानि भवन्तीत्यर्थः, तथा-'सकेसरं अकेसरं मिज्जा'-'सकेसरं' सकेसराणि-जटायुक्तानि 'अकेसरं' अकेसराणि-जटारहितानि मिज्जा' बीजानि प्रत्येकमेकैक जीवाधिष्ठितानि भवन्ति, 'सप्काए सज्झाए, उव्वेहलियाय कुहण कुंदुक्के । एए अणंतजीवा कंदुक्के होइ भयणाउ' ॥९२॥ 'सप्फाए'-सप्फाकम्, 'सज्झाए'आच्छादित करने वाला चक्राकार भाग हो, ये सब एक जीव संबंधी हैं अर्थात् एक जीव रूप हैं। इनके पत्ते भी प्रत्येक अर्थात् एक जीव के द्वारा अधिष्टित होते हैं, मगर इनके पुष्प अनेक जीवों वाले होते हैं । - पूसफल, कालिंग, तुम्ब, वपुष, एलवालुक (चिर्भट), वालुक ककडी, घोषातक, पंडोल, तेंदू और तिन्दुस फल इनके- सब पत्ते पृथकपृथक् प्रत्येक जीव से अधिष्ठित होते हैं तथा वृन्त, सकटाह और जटा वाले या विना जटा के बीज एक-एक जीव से अधिष्ठित होते हैं। જીવ સમ્બન્ધિ છે અર્થાત્ એક જીવ રૂપ છે. એમના પાન પણ પ્રત્યેક અર્થાત એક જીવ દ્વારા અધિઠિત હોય છે. પરંતુ તેમના પુષ્પ અનેક જીવાળાં હોય છે. यूस, ति, तुम, धुष, सवायु, पादु४, (1831) घोषात, પડેલ, તે ૬ અને હિન્દુસફળ - એ બધાના પાન પૃથફ પૃથફ પ્રત્યેક જીવથી અધિષ્ઠિત હોય છે. તથા વૃન્ત (ડી) જટાવાળા કે જટાવગરના બી એક એક જીવથી અધિષ્ઠિત હોય છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy