SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३२२ प्रशापनासूत्र पत्ता पत्तेयं केसरा मिजा' ॥८७॥ 'पउमुप्पलनलिणाणं'-पद्मानाम् उत्पलानाम्नलिनानाम् , 'सुभगसोगंधियाण य-मुभगानाम् , सौगन्धिकानाञ्च, 'अरविंद कुंकणाणं'-अरविन्दानाम् , कोकनदानाम्-रक्तकमलानाम्, 'सयपत्त सहस्सपत्ताणं' -शतपत्राणाम् सहस्रपत्राणाम् प्रत्येकं यत् 'विटं' वृन्त,-प्रसववन्धनम् , यानि च 'वाहिरपत्ता य-बाह्यपत्राणि च प्रायो हरितरूपाणि, या च 'कन्निया चेव' कर्णिकापत्राधाररूपा, एतानि त्रीण्यपि 'एगजीवस्स' एकजीवम्य एकजीवात्मकानि भव. न्ति, यानि तु 'अभितरगा पत्ता'-अभ्यन्तराणि पत्राणि, यानि च 'केसरी'केसराणि, याश्च मिजाः-फलानि भवन्ति, एतानि 'पत्तेयं'-प्रत्येकम् एकैकजीवाधिष्ठितानि भवन्ति, 'वेणुनड इक्खुवाडिय समास इक्खू य इक्कडे रहे। करकर सुठि विहंगूतणाण तहपव्वगाणं च ॥८८॥ 'वेणु'-वेणुः-वंशः, नडः-तृणविशेपः 'हक्खुवाडिय'-इक्षुवाटिकः 'समास इक्खू य' समासेक्षुश्च, 'इक्कठे' इक्कडः, 'रडे'-रण्डः 'करकरः, 'मुंठि' सुण्ठी, विहंग'-विहङ्गः, 'तणाण'-तृणानांदूर्वादीनाम् , 'तह' तथा 'पचगाणं च'-पर्वगाणाम्-पर्वोपेतानाम् यत्'अच्छि पव्वं वलिमोडओ य एगस्स होति जीवस्स पत्तेयं पत्ताई पुप्फाई अणेगजीवाई ॥८९॥' 'अच्छि' - अक्षि यच्च 'पन्चं'-पर्व, यच्च 'वलिमोडओय' पद्म, उत्पल, नलिन, सुभग, सौगंधिक, अरविन्द और कोकनद (लालकमल), शतपत्र तथा सहस्रपत्र, ये सब कमलों की जातियां हैं, इनके जो वृन्त अर्थात् डंठल होते हैं, पत्तों का आधारभूत जो कर्णिका होती है, ये तीनों एक जीव रूप हैं। इनके भीतरी पत्ते, केसर और मिंजा अर्थात् फल भी प्रत्येकजीव वाले होते हैं। __वांस, नड नामक घास, इक्षुवाटिका, समासेक्षु, इक्कड नामक घास, रंड, करकर, सुठि (सोंठ) विहंगु और दूध आदि तृणों तथा पर्व वाली वनस्पतियों के जो-अक्षि, पर्व, बलिमोटक अर्थात् गांठों को ५५, ५, नलिन, सुभा, सौगन्धि, २३२विन्द, अनेन दास કમળ, શતપત્ર અને સહસપત્ર, આ બધી કમળની જાત છે. તેમનું જે વૃન્ત (ડીટીયું) હોય છે અને પ્રાય: લીલા લીલા જે બહારના પાન હોય છે, પત્રના અધાર ભૂત જે કણિકા હોય છે એ ત્રણે એક જીવરૂપ છે. તેમના અન્દરના કેસર અને ફળ પ્રત્યેક જીવ વાળા હોય છે. पांस, नउनाभनु घास, Usवाट, सभासे, 3 नामनु घास, २४, કરકર સુંઠ વિહગુ, અને ધરો વિગેરે તૃણે તથા પર્વવાળી વનસ્પતિયોના જે અક્ષિ, પર્વવાળી ગાઠને આચ્છાદિત કરવાવાળા ચક્રાકાર ભાગ એ બધા એક
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy